Sri Vishnu Ashtavimshati Nama Stotram – śrī viṣṇuḥ aṣṭāviṁśatināma stōtram


arjuna uvāca-
kiṁ nu nāma sahasrāṇi japatē ca punaḥ punaḥ |
yāni nāmāni divyāni tāni cācakṣva kēśava || 1 ||

śrī bhagavānuvāca-
matsyaṁ kūrmaṁ varāhaṁ ca vāmanaṁ ca janārdanam |
gōvindaṁ puṇḍarīkākṣaṁ mādhavaṁ madhusūdanam || 2 ||

padmanābhaṁ sahasrākṣaṁ vanamāliṁ halāyudham |
gōvardhanaṁ hr̥ṣīkēśaṁ vaikuṇṭhaṁ puruṣōttamam || 3 ||

viśvarūpaṁ vāsudēvaṁ rāmaṁ nārāyaṇaṁ harim |
dāmōdaraṁ śrīdharaṁ ca vēdāṅgaṁ garuḍadhvajam || 4 ||

anantaṁ kr̥ṣṇagōpālaṁ japatō nāsti pātakam |
gavāṁ kōṭipradānasya aśvamēdhaśatasya ca || 5 ||

kanyādānasahasrāṇāṁ phalaṁ prāpnōti mānavaḥ |
amāyāṁ vā paurṇamāsyāmēkādaśyāṁ tathaiva ca || 6 ||

sandhyākālē smarēnnityaṁ prātaḥkālē tathaiva ca |
madhyāhnē ca japēnnityaṁ sarvapāpaiḥ pramucyatē || 7 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed