Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca-
kiṁ nu nāma sahasrāṇi japatē ca punaḥ punaḥ |
yāni nāmāni divyāni tāni cācakṣva kēśava || 1 ||
śrī bhagavānuvāca-
matsyaṁ kūrmaṁ varāhaṁ ca vāmanaṁ ca janārdanam |
gōvindaṁ puṇḍarīkākṣaṁ mādhavaṁ madhusūdanam || 2 ||
padmanābhaṁ sahasrākṣaṁ vanamāliṁ halāyudham |
gōvardhanaṁ hr̥ṣīkēśaṁ vaikuṇṭhaṁ puruṣōttamam || 3 ||
viśvarūpaṁ vāsudēvaṁ rāmaṁ nārāyaṇaṁ harim |
dāmōdaraṁ śrīdharaṁ ca vēdāṅgaṁ garuḍadhvajam || 4 ||
anantaṁ kr̥ṣṇagōpālaṁ japatō nāsti pātakam |
gavāṁ kōṭipradānasya aśvamēdhaśatasya ca || 5 ||
kanyādānasahasrāṇāṁ phalaṁ prāpnōti mānavaḥ |
amāyāṁ vā paurṇamāsyāmēkādaśyāṁ tathaiva ca || 6 ||
sandhyākālē smarēnnityaṁ prātaḥkālē tathaiva ca |
madhyāhnē ca japēnnityaṁ sarvapāpaiḥ pramucyatē || 7 ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.