Narayani stuti – śrī nārāyaṇī stuti


sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē |
svargāpavargadē dēvi nārāyaṇi namō:’stu tē || 1 ||

kalākāṣṭhādirūpēṇa pariṇāmapradāyini |
viśvasyōparatau śaktē nārāyaṇi namō:’stu tē || 2 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō:’stu tē || 3 ||

sr̥ṣṭisthitivināśānāṁ śaktibhūtē sanātani |
guṇāśrayē guṇamayē nārāyaṇi namō:’stu tē || 4 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 5 ||

haṁsayuktavimānasthē brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarikē dēvi nārāyaṇi namō:’stu tē || 6 ||

triśūlacandrāhidharē mahāvr̥ṣabhavāhini |
māhēśvarīsvarūpēṇa nārāyaṇi namō:’stutē || 7 ||

mayūrakukkuṭavr̥tē mahāśaktidharē:’naghē |
kaumārīrūpasaṁsthānē nārāyaṇi namō:’stu tē || 8 ||

śaṅkhacakragadāśārṅgagr̥hītaparamāyudhē |
prasīda vaiṣṇavīrūpē nārāyaṇi namō:’stu tē || 9 ||

gr̥hītōgramahācakrē damṣṭrōddhr̥tavasundharē |
varāharūpiṇi śivē nārāyaṇi namō:’stu tē || 10 ||

nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē |
trailōkyatrāṇasahitē nārāyaṇi namō:’stu tē || 11 ||

kirīṭini mahāvajrē sahasranayanōjjvalē |
vr̥traprāṇaharē caindri nārāyaṇi namō:’stu tē || 12 ||

śivadūtīsvarūpēṇa hatadaityamahābalē |
ghōrarūpē mahārāvē nārāyaṇi namō:’stu tē || 13 ||

damṣṭrākarālavadanē śirōmālāvibhūṣaṇē |
cāmuṇḍē muṇḍamathanē nārāyaṇi namō:’stu tē || 14 ||

lakṣmi lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē |
mahārātri mahāmāyē nārāyaṇi namō:’stu tē || 15 ||

mēdhē sarasvati varē bhūti bābhravi tāmasi |
niyatē tvaṁ prasīdēśē nārāyaṇi namō:’stutē || 16 ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed