Totakashtakam – tōṭakāṣṭakaṁ


viditākhilaśāstrasudhājaladhē
mahitōpaniṣat kathitārthanidhē |
hr̥dayē kalayē vimalaṁ caraṇaṁ
bhava śaṅkara dēśika mē śaraṇam || 1 ||

karuṇāvaruṇālaya pālaya māṁ
bhavasāgaraduḥkhavidūnahr̥dam |
racayākhiladarśanatattvavidaṁ
bhava śaṅkara dēśika mē śaraṇam || 2 ||

bhavatā janatā suhitā bhavitā
nijabōdhavicāraṇa cārumatē |
kalayēśvarajīvavivēkavidaṁ bhava
śaṅkara dēśika mē śaraṇam || 3 ||

bhava ēva bhavāniti mē nitarāṁ
samajāyata cētasi kautukitā |
mama vāraya mōhamahājaladhiṁ
bhava śaṅkara dēśika mē śaraṇam || 4 ||

sukr̥tē:’dhikr̥tē bahudhā bhavatō
bhavitā samadarśanalālasatā |
atidīnamimaṁ paripālaya māṁ
bhava śaṅkara dēśika mē śaraṇam || 5 ||

jagatīmavituṁ kalitākr̥tayō
vicaranti mahāmahasaśchalataḥ |
ahimāṁśurivātra vibhāsi gurō
bhava śaṅkara dēśika mē śaraṇam || 6 ||

gurupuṅgava puṅgavakētana tē
samatāmayatāṁ nahi kō:’pi sudhīḥ |
śaraṇāgatavatsala tattvanidhē
bhava śaṅkara dēśika mē śaraṇam || 7 ||

viditā na mayā viśadaikakalā
na ca kiñcana kāñcanamasti gurō |
drutamēva vidhēhi kr̥pāṁ sahajāṁ
bhava śaṅkara dēśika mē śaraṇam || 8 ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed