Ganga stotram – śrī gaṅgā stōtram


dēvi surēśvari bhagavati gaṅgē
tribhuvanatāriṇi taralataraṅgē |
śaṅkaramaulivihāriṇi vimalē
mama matirāstāṁ tava padakamalē || 1 ||

bhāgīrathisukhadāyini māta-
-stava jalamahimā nigamē khyātaḥ |
nāhaṁ jānē tava mahimānaṁ
pāhi kr̥pāmayi māmajñānam || 2 ||

haripadapādyataraṅgiṇi gaṅgē
himavidhumuktādhavalataraṅgē |
dūrīkuru mama duṣkr̥tibhāraṁ
kuru kr̥payā bhavasāgarapāram || 3 ||

tava jalamamalaṁ yēna nipītaṁ
paramapadaṁ khalu tēna gr̥hītam |
mātargaṅgē tvayi yō bhaktaḥ
kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4 ||

patitōddhāriṇi jāhnavi gaṅgē
khaṇḍitagirivaramaṇḍita bhaṅgē |
bhīṣmajanani hē munivarakanyē
patitanivāriṇi tribhuvanadhanyē || 5 ||

kalpalatāmiva phaladāṁ lōkē
praṇamati yastvāṁ na patati śōkē |
pārāvāravihāriṇi gaṅgē
vimukhayuvatikr̥tataralāpāṅgē || 6 ||

tava cēnmātaḥ srōtaḥ snātaḥ
punarapi jaṭharē sō:’pi na jātaḥ |
narakanivāriṇi jāhnavi gaṅgē
kaluṣavināśini mahimōttuṅgē || 7 ||

punarasadaṅgē puṇyataraṅgē
jaya jaya jāhnavi karuṇāpāṅgē |
indramukuṭamaṇirājitacaraṇē
sukhadē śubhadē bhr̥tyaśaraṇyē || 8 ||

rōgaṁ śōkaṁ tāpaṁ pāpaṁ
hara mē bhagavati kumatikalāpam |
tribhuvanasārē vasudhāhārē
tvamasi gatirmama khalu saṁsārē || 9 ||

alakānandē paramānandē
kuru karuṇāmayi kātaravandyē |
tava taṭanikaṭē yasya nivāsaḥ
khalu vaikuṇṭhē tasya nivāsaḥ || 10 ||

varamiha nīrē kamaṭhō mīnaḥ
kiṁ vā tīrē śaraṭaḥ kṣīṇaḥ |
athavā śvapacō malinō dīna-
-stava na hi dūrē nr̥patikulīnaḥ || 11 ||

bhō bhuvanēśvari puṇyē dhanyē
dēvi dravamayi munivarakanyē |
gaṅgāstavamimamamalaṁ nityaṁ
paṭhati narō yaḥ sa jayati satyam || 12 ||

yēṣāṁ hr̥dayē gaṅgābhakti-
-stēṣāṁ bhavati sadā sukhamuktiḥ |
madhurākāntā pañjhaṭikābhiḥ
paramānandakalitalalitābhiḥ || 13 ||

gaṅgāstōtramidaṁ bhavasāraṁ
vāñchitaphaladaṁ vimalaṁ sāram |
śaṅkarasēvakaśaṅkararacitaṁ
paṭhati sukhī stava iti ca samāptaḥ || 14 ||

iti śrīmacchaṅkarācārya kr̥taṁ śrī gaṅgā stōtram |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed