Ganga stotram – śrī gaṅgā stōtram


dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē |
śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ tava padakamalē || 1 ||

bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ |
nāhaṁ jānē tava mahimānaṁ pāhi kr̥pāmayi māmajñānam || 2 ||

haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavalataraṅgē |
dūrīkuru mama duṣkr̥tibhāraṁ kuru kr̥payā bhavasāgarapāram || 3 ||

tava jalamamalaṁ yēna nipītaṁ paramapadaṁ khalu tēna gr̥hītam |
mātargaṅgē tvayi yō bhaktaḥ kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4 ||

patitōddhāriṇi jāhnavi gaṅgē khaṇḍita girivaramaṇḍita bhaṅgē |
bhīṣmajanani hē munivarakanyē patitanivāriṇi tribhuvana dhanyē || 5 ||

kalpalatāmiva phaladāṁ lōkē praṇamati yastvāṁ na patati śōkē |
pārāvāravihāriṇi gaṅgē vimukhayuvati kr̥tataralāpāṅgē || 6 ||

tava cēnmātaḥ srōtaḥ snātaḥ punarapi jaṭharē sōpi na jātaḥ |
narakanivāriṇi jāhnavi gaṅgē kaluṣavināśini mahimōttuṅgē || 7 ||

punarasadaṅgē puṇyataraṅgē jaya jaya jāhnavi karuṇāpāṅgē |
indramukuṭamaṇirājitacaraṇē sukhadē śubhadē bhr̥tyaśaraṇyē || 8 ||

rōgaṁ śōkaṁ tāpaṁ pāpaṁ hara mē bhagavati kumatikalāpam |
tribhuvanasārē vasudhāhārē tvamasi gatirmama khalu saṁsārē || 9 ||

alakānandē paramānandē kuru karuṇāmayi kātaravandyē |
tava taṭanikaṭē yasya nivāsaḥ khalu vaikuṇṭhē tasya nivāsaḥ || 10 ||

varamiha nīrē kamaṭhō mīnaḥ kiṁ vā tīrē śaraṭaḥ kṣīṇaḥ |
athavāśvapacō malinō dīnastava na hi dūrē nr̥patikulīnaḥ || 11 ||

bhō bhuvanēśvari puṇyē dhanyē dēvi dravamayi munivarakanyē |
gaṅgāstavamimamamalaṁ nityaṁ paṭhati narō yaḥ sa jayati satyam || 12 ||

yēṣāṁ hr̥dayē gaṅgā bhaktistēṣāṁ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ || 13 ||

gaṅgāstōtramidaṁ bhavasāraṁ vāñchitaphaladaṁ vimalaṁ sāram |
śaṅkarasēvaka śaṅkara racitaṁ paṭhati sukhīḥ tava iti ca samāptaḥ || 14 ||


See more vividha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed