Rama Ashtakam – śrī rāmāṣṭakam


bhajē viśēṣasundaraṁ samastapāpakhaṇḍanam |
svabhaktacittarañjanaṁ sadaiva rāmamadvayam || 1 ||

jaṭākalāpaśōbhitaṁ samastapāpanāśakam |
svabhaktabhītibhañjanaṁ bhajē ha rāmamadvayam || 2 ||

nijasvarūpabōdhakaṁ kr̥pākaraṁ bhavā:’paham |
samaṁ śivaṁ nirañjanaṁ bhajē ha rāmamadvayam || 3 ||

sadā prapañcakalpitaṁ hyanāmarūpavāstavam |
nirākr̥tiṁ nirāmayaṁ bhajē ha rāmamadvayam || 4 ||

niṣprapañca nirvikalpa nirmalaṁ nirāmayam |
cidēkarūpasantataṁ bhajē ha rāmamadvayam || 5 ||

bhavābdhipōtarūpakaṁ hyaśēṣadēhakalpitam |
guṇākaraṁ kr̥pākaraṁ bhajē ha rāmamadvayam || 6 ||

mahāsuvākyabōdhakairvirājamānavākpadaiḥ |
paraṁ ca brahma vyāpakaṁ bhajē ha rāmamadvayam || 7 ||

śivapradaṁ sukhapradaṁ bhavacchidaṁ bhramāpaham |
virājamānadaiśikaṁ bhajē ha rāmamadvayam || 8 ||

rāmāṣṭakaṁ paṭhati yaḥ sukhadaṁ supuṇyaṁ
vyāsēna bhāṣitamidaṁ śr̥ṇutē manuṣyaḥ |
vidyāṁ śriyaṁ vipulasaukhyamanantakīrtiṁ
samprāpya dēhavilayē labhatē ca mōkṣam || 9 ||

iti śrīvyāsa prōkta śrīrāmāṣṭakam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Rama Ashtakam – śrī rāmāṣṭakam

  1. in 4th stanza it should be nirakrtim in 2nd line starting it’s not narakrtim I think

    Please recheck

Leave a Reply

error: Not allowed