stōtranidhi → daśāvatāra stōtrāṇi → daśāvatāra stōtram - 4 (akrūra kr̥tam) namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅga gadyam cidacitparatattvānāṁ tattvāyāthārthyavēdinē | rāmānujāya munayē namō mama garīyasē ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → kēvalāṣṭakam madhuraṁ madhurēbhyō:'pi maṅgalēbhyō:'pi maṅgalam | pāvanaṁ pāvanēbhyō:'pi harērnāmaiva kēvalam || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → sudarśanaṣaṭkaṁ sahasrādityasaṅkāśaṁ sahasravadanaṁ prabhum | sahasradaṁ sahasrāraṁ prapadyē:'haṁ sudarśanam || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇāṣṭākṣarī stuti ōṁ namaḥ praṇavārthārtha sthūla sūkṣma kṣarākṣara | vyaktāvyakta kalātīta ōṅkārāya...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatāra stōtram - 1 nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇōḥ ṣōḍaśanāma stōtram auṣadhē cintayēdviṣṇuṁ bhōjanē ca janārdanam | śayanē padmanābhaṁ ca vivāhē ca...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇuḥ aṣṭāviṁśatināma stōtram arjuna uvāca | kiṁ nu nāma sahasrāṇi japatē ca punaḥ punaḥ | yāni nāmāni divyāni...
daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē || vēdōddhāravicāramatē...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇa stōtram tribhuvanabhavanābhirāmakōśaṁ sakalakalaṅkaharaṁ paraṁ prakāśam | aśaraṇaśaraṇaṁ śaraṇyamīśaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāma stōtram - uttarapīṭhika uttaranyāsaḥ || śrī bhīṣma uvāca- itīdaṁ kīrtanīyasya kēśavasya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāma stōtram śrī viṣṇu sahasranāma stōtram || pūrvapīṭhikā || śuklāmbaradharaṁ viṣṇuṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇusahasranāma stōtram - pūrvapīṭhika śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam | prasannavadanaṁ dhyāyēt...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu bhujaṅga prayāta stōtram cidaṁśaṁ vibhuṁ nirmalaṁ nirvikalpaṁ nirīhaṁ nirākāramōṅkāragamyam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇuṣaṭpadī stōtram avinayamapanaya viṣṇō damaya manaḥ śamaya viṣayamr̥gatr̥ṣṇām | bhūtadayāṁ vistāraya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu pādādikēśāntavarṇana stōtram lakṣmībharturbhujāgrē kr̥tavasati sitaṁ yasya rūpaṁ viśālaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅganāthāṣṭakam 1 ānandarūpē nijabōdharūpē brahmasvarūpē śrutimūrtirūpē | śaśāṅkarūpē ramaṇīyarūpē...
stōtranidhi → śrī viṣṇu stōtrāṇi → bhaja gōvindam mōhamudgaraḥ (bhaja gōvindaṁ) bhaja gōvindaṁ bhaja gōvindaṁ gōvindaṁ bhaja mūḍhamatē | samprāptē sannihitē...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇa stōtram nārāyaṇa nārāyaṇa jaya gōvinda harē || nārāyaṇa nārāyaṇa jaya gōpāla harē || karuṇāpārāvāra...
stōtranidhi → śrī viṣṇu stōtrāṇi → jagannāthāṣṭakam kadācitkālindītaṭavipinasaṅgītakavarō mudā gōpīnārīvadanakamalāsvādamadhupaḥ |...