Narayana stotram – nārāyaṇa stōtram


tribhuvanabhavanābhirāmakōśaṁ sakalakalaṅkaharaṁ paraṁ prakāśam |
aśaraṇaśaraṇaṁ śaraṇyamīśaṁ harimajamacyutamīśvaraṁ prapadyē || 1 ||

kuvalayadalanīlasaṁnikāśaṁ śaradamalāmbarakōṭarōpamānam |
bhramaratimirakajjalāñjanābhaṁ sarasijacakragadādharaṁ prapadyē || 2 ||

vimalamalikalāpakōmalāṅgaṁ sitajalapaṅkajakuḍmalābhaśaṅkham
śrutiraṇitavirañcicañcarīkaṁ svahr̥dayapadmadalāśrayaṁ prapadyē || 3 ||

sitanakhagaṇatārakāvikīrṇaṁ smitadhavalānanapīvarēndubimbam
hr̥dayamaṇimarīcijālagaṅgaṁ hariśaradambaramātataṁ prapadyē || 4 ||

aviralakr̥tasr̥ṣṭisarvalīnaṁ satatamajātamavarthanaṁ viśālam
guṇaśatajaraṭhābhijātadēhaṁ tarudalaśāyina marbhakaṁ prapadyē || 5 ||

navavikasitapadmarēṇugauraṁ sphuṭakamalāvapuṣā vibhūṣitāṅgam
dinaśamasamayāruṇāṅgarāgaṁ kanakanibhāmbarasundaraṁ prapadyē || 6 ||

ditisutanalinītuṣārapātaṁ suranalinīsatatōditārkabimbam
kamalajanalinījalāvapūraṁ hr̥di nalinīnilayaṁ vibhuṁ prapadyē || 7 ||

tribhuvananalinīsitāravindaṁ timirasamānavimōhadīpamagryam
sphuṭataramajaḍaṁ cidātmatattvaṁ jagadakhilārtiharaṁ hariṁ prapadyē || 8 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed