Dashavatara stuti – daśāvatārastuti


daśāvatārastuti

nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||

vēdōddhāravicāramatē sōmakadānavasaṁharaṇē
mīnākāraśarīra namō hari bhaktaṁ tē paripālaya mām || 1 ||

manthānācaladhāraṇahētō dēvāsura paripāla vibhō
kūrmākāraśarīra namō hari bhaktaṁ tē paripālaya mām || 2 ||

bhūcōrakahara puṇyamatē krīḍhōddhr̥tabhūdēśaharē
krōḍhākāra śarīra namō hari bhaktaṁ tē paripālaya mām || 3 ||

hiraṇyakaśipucchēdanahētō prahlādā:’bhayadhāraṇahētō
narasiṁhācyutarūpa namō hari bhaktaṁ tē paripālaya mām || 4 ||

balimadabhañjana vitatamatē pādōdvayakr̥talōkakr̥tē
vaṭupaṭuvēṣa manōjña namō hari bhaktaṁ tē paripālaya mām || 5 ||

kṣitipativamśasambhavamūrtē kṣitipatirakṣākṣatamūrtē
bhr̥gupatirāmavarēṇya namō hari bhaktaṁ tē paripālaya mām || 6 ||

sītāvallabha dāśarathē daśarathanandana lōkagurō
rāvaṇamardana rāma namō hari bhaktaṁ tē paripālaya mām || 7 ||

kr̥ṣṇānanta kr̥pājaladhē kaṁsārē kamalēśa harē
kāliyamardana kr̥ṣṇa namō hari bhaktaṁ tē paripālaya mām || 8 ||

tripurasatī mānaviharaṇā tripuravijayamārganarūpā
śuddhajñānavibuddha namō bhaktāṁ tē paripālaya mām || 9 ||

śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē
kalkirūpaparipāla namō bhaktāṁ tē paripālaya mām || 10 ||

nāmasmaraṇādanẏōpāyaṁ na hi paśyāmō bhavataraṇē
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē || 11 ||


గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed