Narayana stotram by Shankaracharya – nārāyaṇa stōtram


nārāyaṇa nārāyaṇa jaya gōvinda harē ||
nārāyaṇa nārāyaṇa jaya gōpāla harē ||

karuṇāpārāvāra varuṇālaya gambhīra nārāyaṇa || 1
navanīradasaṅkāśa kr̥takalikalmaṣanāśana nārāyaṇa || 2

yamunātīravihāra dhr̥takaustubhamaṇihāra nārāyaṇa || 3
pītāmbaraparidhāna surakalyāṇanidhāna nārāyaṇa || 4

mañjulaguñjābhūṣa māyāmānuṣavēṣa nārāyaṇa || 5
rādhā:’dharamadhurasika rajanīkarakulatilaka nārāyaṇa || 6

muralīgānavinōda vēdastutabhūpāda nārāyaṇa || 7
[* barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa *]
vārijabhūṣābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa || 8

jalaruhadalanibhanētra jagadārambhakasūtra nārāyaṇa || 9
pātakarajanīsaṁhāra karuṇālaya māmuddhara nārāyaṇa || 10

aghabakakṣayakaṁsārē kēśava kr̥ṣṇa murārē nārāyaṇa || 11
hāṭakanibhapītāmbara abhayaṁ kuru mē māvara nārāyaṇa || 12

daśaratharājakumāra dānavamadasaṁhāra nārāyaṇa || 13
gōvardhanagiri ramaṇa gōpīmānasaharaṇa nārāyaṇa || 14

sarayūtīravihāra sajjanar̥ṣimandāra nārāyaṇa || 15
viśvāmitramakhatra vividhaparāsucaritra nārāyaṇa || 16

dhvajavajrāṅkuśapāda dharaṇīsutasahamōda nārāyaṇa || 17
janakasutāpratipāla jaya jaya saṁsmr̥tilīla nārāyaṇa || 18

daśarathavāgdhr̥tibhāra daṇḍakavanasañcāra nārāyaṇa || 19
muṣṭikacāṇūrasaṁhāra munimānasavihāra nārāyaṇa || 20

vālinigrahaśaurya varasugrīvahitārya nārāyaṇa || 21
māṁ muralīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa || 22

jalanidhibandhanadhīra rāvaṇakaṇṭhavidāra nārāyaṇa || 23
tāṭakamardana rāma naṭaguṇavividhadhanāḍhya nārāyaṇa || 24

gautamapatnīpūjana karuṇāghanāvalōkana nārāyaṇa || 25
sambhramasītāhāra sākētapuravihāra nārāyaṇa || 26

acalōddhr̥ticañcatkara bhaktānugrahatatpara nārāyaṇa || 27
naigamagānavinōda rakṣitasuprahlāda nārāyaṇa || 28
[* bhāratiyativaraśaṅkara nāmāmr̥tamakhilāntara nārāyaṇa *]

iti śrīmacchaṅkarācārya viracita nārāyaṇastōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Narayana stotram by Shankaracharya – nārāyaṇa stōtram

Leave a Reply

error: Not allowed