Jagannatha Ashtakam – jagannāthāṣṭakam


kadācitkālindī taṭavipinasaṅgītakavarō
mudā gōpīnārīvadanakamalāsvādamadhupaḥ
ramāśambhubrahmā:’marapatigaṇēśā:’rcitapadō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 1 ||

bhujē savyē vēṇuṁ śirasi śikhipiñchaṁ kaṭitaṭē
dukūlaṁ nētrāntē sahacarakaṭākṣaṁ vidadhatē
sadā śrīmadbr̥ndāvanavasatilīlāparicayō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 2 ||

mahāmbhōdhēstīrē kanakarucirē nīlaśikharē
vasanprāsādāntaḥ sahajabalabhadrēṇa balinā
subhadrāmadhyasthaḥ sakalasurasēvāvasaradō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 3 ||

kr̥pāpārāvāraḥ sajalajaladaśrēṇirucirō
ramāvāṇīsōmasphuradamalapadmōdbhavamukhaiḥ
surēndrairārādhyaḥ śrutigaṇaśikhāgītacaritō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 4 ||

rathārūḍhō gacchanpathi militabhūdēvapaṭalaiḥ
stutiprādurbhāvaṁ pratipadamupākarṇya sadayaḥ
dayāsindhurbandhuḥ sakalajagatāṁ sindhusutayā
jagannāthasvāmī nayanapathagāmī bhavatu mē || 5 ||

parabrahmāpīḍaḥ kuvalayadalōtphullanayanō
nivāsī nīlādrau nihitacaraṇō:’nantaśirasi
rasānandō rādhāsarasavapurāliṅganasukhō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 6 ||

na vai prārthyaṁ rājyaṁ na ca kanakatāṁ bhōgavibhavaṁ
na yācē:’haṁ ramyāṁ nikhilajanakāmyāṁ varavadhūm
sadā kālē kālē pramathapatinā gītacaritō
jagannāthasvāmī nayanapathagāmī bhavatu mē || 7 ||

hara tvaṁ saṁsāraṁ drutataramasāraṁ surapatē
hara tvaṁ pāpānāṁ vitatimaparāṁ yādavapatē
ahō dīnānāthaṁ nihitamacalaṁ niścitapadaṁ
jagannāthasvāmī nayanapathagāmī bhavatu mē || 8 ||

iti śrī jagannāthāṣṭakam ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed