Govindashtakam – gōvindāṣṭakam


satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśam |
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṁ paramāyāsam |
māyākalpitanānākāramanākāraṁ bhuvanākāram |
kṣmāmānāthamanāthaṁ praṇamata gōvindaṁ paramānandam || 1 ||

mr̥tsnāmatsīhēti yaśōdātāḍanaśaiśava santrāsam |
vyāditavaktrālōkitalōkālōkacaturdaśalōkālim |
lōkatrayapuramūlastambhaṁ lōkālōkamanālōkam |
lōkēśaṁ paramēśaṁ praṇamata gōvindaṁ paramānandam || 2 ||

traiviṣṭaparipuvīraghnaṁ kṣitibhāraghnaṁ bhavarōgaghnam |
kaivalyaṁ navanītāhāramanāhāraṁ bhuvanāhāram |
vaimalyasphuṭacētōvr̥ttiviśēṣābhāsamanābhāsam |
śaivaṁ kēvalaśāntaṁ praṇamata gōvindaṁ paramānandam || 3 ||

gōpālaṁ prabhulīlāvigrahagōpālaṁ kulagōpālam |
gōpīkhēlanagōvardhanadhr̥tilīlālālitagōpālam |
gōbhirnigadita gōvindasphuṭanāmānaṁ bahunāmānam |
gōpīgōcaradūraṁ praṇamata gōvindaṁ paramānandam || 4 ||

gōpīmaṇḍalagōṣṭhībhēdaṁ bhēdāvasthamabhēdābham |
śaśvadgōkhuranirdhūtōdgata dhūlīdhūsarasaubhāgyam |
śraddhābhaktigr̥hītānandamacintyaṁ cintitasadbhāvam |
cintāmaṇimahimānaṁ praṇamata gōvindaṁ paramānandam || 5 ||

snānavyākulayōṣidvastramupādāyāgamupārūḍham |
vyāditsantīratha digvastrā dātumupākarṣantaṁ tāḥ
nirdhūtadvayaśōkavimōhaṁ buddhaṁ buddhērantastham |
sattāmātraśarīraṁ praṇamata gōvindaṁ paramānandam || 6 ||

kāntaṁ kāraṇakāraṇamādimanādiṁ kāladhanābhāsam |
kālindīgatakāliyaśirasi sunr̥tyantam muhuratyantaṁ |
kālaṁ kālakalātītaṁ kalitāśēṣaṁ kalidōṣaghnam |
kālatrayagatihētuṁ praṇamata gōvindaṁ paramānandam || 7 ||

br̥ndāvanabhuvi br̥ndārakagaṇabr̥ndārādhitavandēhaṁ |
kundābhāmalamandasmērasudhānandaṁ suhr̥dānandaṁ |
vandyāśēṣa mahāmuni mānasa vandyānandapadadvandvam |
vandyāśēṣaguṇābdhiṁ praṇamata gōvindaṁ paramānandam || 8 ||

gōvindāṣṭakamētadadhītē gōvindārpitacētā yaḥ |
gōvindācyuta mādhava viṣṇō gōkulanāyaka kr̥ṣṇēti |
gōvindāṅghri sarōjadhyānasudhājaladhautasamastāghaḥ |
gōvindaṁ paramānandāmr̥tamantasthaṁ sa tamabhyēti ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed