Govindashtakam – gōvindāṣṭakam
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśam |
gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṁ paramāyāsam |
māyākalpitanānākāramanākāraṁ bhuvanākāram |
kṣmāmānāthamanāthaṁ praṇamata gōvindaṁ paramānandam || 1 ||
mr̥tsnāmatsīhēti yaśōdātāḍanaśaiśava santrāsam |
vyāditavaktrālōkitalōkālōkacaturdaśalōkālim |
lōkatrayapuramūlastambhaṁ lōkālōkamanālōkam |
lōkēśaṁ paramēśaṁ praṇamata gōvindaṁ paramānandam || 2 ||
traiviṣṭaparipuvīraghnaṁ kṣitibhāraghnaṁ bhavarōgaghnam |
kaivalyaṁ navanītāhāramanāhāraṁ bhuvanāhāram |
vaimalyasphuṭacētōvr̥ttiviśēṣābhāsamanābhāsam |
śaivaṁ kēvalaśāntaṁ praṇamata gōvindaṁ paramānandam || 3 ||
gōpālaṁ prabhulīlāvigrahagōpālaṁ kulagōpālam |
gōpīkhēlanagōvardhanadhr̥tilīlālālitagōpālam |
gōbhirnigadita gōvindasphuṭanāmānaṁ bahunāmānam |
gōpīgōcaradūraṁ praṇamata gōvindaṁ paramānandam || 4 ||
gōpīmaṇḍalagōṣṭhībhēdaṁ bhēdāvasthamabhēdābham |
śaśvadgōkhuranirdhūtōdgata dhūlīdhūsarasaubhāgyam |
śraddhābhaktigr̥hītānandamacintyaṁ cintitasadbhāvam |
cintāmaṇimahimānaṁ praṇamata gōvindaṁ paramānandam || 5 ||
snānavyākulayōṣidvastramupādāyāgamupārūḍham |
vyāditsantīratha digvastrā dātumupākarṣantaṁ tāḥ
nirdhūtadvayaśōkavimōhaṁ buddhaṁ buddhērantastham |
sattāmātraśarīraṁ praṇamata gōvindaṁ paramānandam || 6 ||
kāntaṁ kāraṇakāraṇamādimanādiṁ kāladhanābhāsam |
kālindīgatakāliyaśirasi sunr̥tyantam muhuratyantaṁ |
kālaṁ kālakalātītaṁ kalitāśēṣaṁ kalidōṣaghnam |
kālatrayagatihētuṁ praṇamata gōvindaṁ paramānandam || 7 ||
br̥ndāvanabhuvi br̥ndārakagaṇabr̥ndārādhitavandēhaṁ |
kundābhāmalamandasmērasudhānandaṁ suhr̥dānandaṁ |
vandyāśēṣa mahāmuni mānasa vandyānandapadadvandvam |
vandyāśēṣaguṇābdhiṁ praṇamata gōvindaṁ paramānandam || 8 ||
gōvindāṣṭakamētadadhītē gōvindārpitacētā yaḥ |
gōvindācyuta mādhava viṣṇō gōkulanāyaka kr̥ṣṇēti |
gōvindāṅghri sarōjadhyānasudhājaladhautasamastāghaḥ |
gōvindaṁ paramānandāmr̥tamantasthaṁ sa tamabhyēti ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము. సహకరించగలరు.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.