Sri Krishna Ashtakam 2 – śrī kr̥ṣṇāṣṭakam 2


vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam |
dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 1 ||

atasīpuṣpasaṅkāśaṁ hāranūpuraśōbhitam |
ratnakaṅkaṇakēyūraṁ kr̥ṣṇaṁ vandē jagadgurum || 2 ||

kuṭilālakasamyuktaṁ pūrṇacandranibhānanam |
vilasatkuṇḍaladharaṁ kr̥ṣṇaṁ vandē jagadgurum || 3 ||

mandāragandhasamyuktaṁ cāruhāsaṁ caturbhujam |
barhipiñchāvacūḍāṅgaṁ kr̥ṣṇaṁ vandē jagadgurum || 4 ||

utphullapadmapatrākṣaṁ nīlajīmūtasannibham |
yādavānāṁ śirōratnaṁ kr̥ṣṇaṁ vandē jagadgurum || 5 ||

rukmiṇīkēlisamyuktaṁ pītāmbarasuśōbhitam |
avāptatulasīgandhaṁ kr̥ṣṇaṁ vandē jagadgurum || 6 ||

gōpikānāṁ kucadvandvakuṅkumāṅkitavakṣasam |
śrīnikētaṁ mahēṣvāsaṁ kr̥ṣṇaṁ vandē jagadgurum || 7 ||

śrīvatsāṅkaṁ mahōraskaṁ vanamālāvirājitam |
śaṅkhacakradharaṁ dēvaṁ kr̥ṣṇaṁ vandē jagadgurum || 8 ||

kr̥ṣṇāṣṭakamidaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
kōṭijanmakr̥taṁ pāpaṁ smaraṇēna vinaśyati || 9 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed