Achyutashtakam – śrī acyutāṣṭakam


acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇadāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē || 1 ||

acyutaṁ kēśavaṁ satyabhāmādhavaṁ
mādhavaṁ śrīdharaṁ rādhikārādhitam |
indirāmandiraṁ cētasā sundaraṁ
dēvakīnandanaṁ nandajaṁ sandadhē || 2 ||

viṣṇavē jiṣṇavē śaṅkhinē cakriṇē
rukmiṇīrāgiṇē jānakījānayē |
vallavīvallabhāyārcitāyātmanē
kaṁsavidhvaṁsinē vaṁśinē tē namaḥ || 3 ||

kr̥ṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē |
acyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka || 4 ||

rākṣasakṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhūpuṇyatākāraṇam |
lakṣmaṇēnānvitō vānaraiḥ sēvitō-
-:’gastyasampūjitō rāghavaḥ pātu mām || 5 ||

dhēnukāriṣṭahā:’niṣṭakr̥ddvēṣiṇāṁ
kēśihā kaṁsahr̥dvaṁśikāvādakaḥ |
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṁ sarvadā || 6 ||

vidyududyōtavatprasphuradvāsasaṁ
prāvr̥ḍambhōdavatprōllasadvigraham |
vanyayā mālayā śōbhitōraḥsthalaṁ
lōhitāṅghridvayaṁ vārijākṣaṁ bhajē || 7 ||

kuñcitaiḥ kuntalairbhrājamānānanaṁ
ratnamauliṁ lasatkuṇḍalaṁ gaṇḍayōḥ |
hārakēyūrakaṁ kaṅkaṇaprōjjvalaṁ
kiṅkiṇīmañjulaṁ śyāmalaṁ taṁ bhajē || 8 ||

acyutasyāṣṭakaṁ yaḥ paṭhēdiṣṭadaṁ
prēmataḥ pratyahaṁ pūruṣaḥ saspr̥ham |
vr̥ttataḥ sundaraṁ vēdyaviśvambharaṁ
tasya vaśyō harirjāyatē satvaram || 9 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī acyutāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed