Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇadāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē || 1 ||
acyutaṁ kēśavaṁ satyabhāmādhavaṁ
mādhavaṁ śrīdharaṁ rādhikārādhitam |
indirāmandiraṁ cētasā sundaraṁ
dēvakīnandanaṁ nandajaṁ sandadhē || 2 ||
viṣṇavē jiṣṇavē śaṅkhinē cakriṇē
rukmiṇīrāgiṇē jānakījānayē |
vallavīvallabhāyārcitāyātmanē
kaṁsavidhvaṁsinē vaṁśinē tē namaḥ || 3 ||
kr̥ṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē |
acyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka || 4 ||
rākṣasakṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhūpuṇyatākāraṇam |
lakṣmaṇēnānvitō vānaraiḥ sēvitō-
-:’gastyasampūjitō rāghavaḥ pātu mām || 5 ||
dhēnukāriṣṭahā:’niṣṭakr̥ddvēṣiṇāṁ
kēśihā kaṁsahr̥dvaṁśikāvādakaḥ |
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṁ sarvadā || 6 ||
vidyududyōtavatprasphuradvāsasaṁ
prāvr̥ḍambhōdavatprōllasadvigraham |
vanyayā mālayā śōbhitōraḥsthalaṁ
lōhitāṅghridvayaṁ vārijākṣaṁ bhajē || 7 ||
kuñcitaiḥ kuntalairbhrājamānānanaṁ
ratnamauliṁ lasatkuṇḍalaṁ gaṇḍayōḥ |
hārakēyūrakaṁ kaṅkaṇaprōjjvalaṁ
kiṅkiṇīmañjulaṁ śyāmalaṁ taṁ bhajē || 8 ||
acyutasyāṣṭakaṁ yaḥ paṭhēdiṣṭadaṁ
prēmataḥ pratyahaṁ pūruṣaḥ saspr̥ham |
vr̥ttataḥ sundaraṁ vēdyaviśvambharaṁ
tasya vaśyō harirjāyatē satvaram || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī acyutāṣṭakam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.