Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
acyutaṁ kēśavaṁ rāma nārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē || 1 ||
acyutaṁ kēśavaṁ satyabhāmādhavaṁ
mādhavaṁ śrīdharaṁ rādhikā:’rādhitam |
indirāmandiraṁ cētasā sundaraṁ
dēvakīnandanaṁ nandajaṁ sandadhē || 2 ||
viṣṇavē jiṣṇavē śaṅkhinē cakriṇē
rukmiṇīrāgiṇē jānakījānayē |
vallavīvallabhāyā:’rcitāyātmanē
kaṁsavidhvaṁsinē vaṁśinē tē namaḥ || 3 ||
kr̥ṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē |
acyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka || 4 ||
rākṣasakṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhūpuṇyatākāraṇam |
lakṣmaṇēnānvitō vānaraissēvitō-
:’gastyasampūjitō rāghavaḥ pātu mām || 5 ||
dhēnukāriṣṭakō:’niṣṭakr̥ddvēṣiṇāṁ
kēśihā kaṁsahr̥dvaṁśikāvādakaḥ |
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṁ sarvadā || 6 ||
vidyududyōtavatprasphuradvāsasaṁ
prāvr̥ḍambhōdavatprōllasadvigraham |
vanyayā mālayā śōbhitōrassthalaṁ
lōhitāṅghridvayaṁ vārijākṣaṁ bhajē || 7 ||
kuñcitaiḥ kuntalairbhrājamānānanaṁ
ratnamauliṁ lasatkuṇḍalaṁ gaṇḍayōḥ |
hārakēyūrakaṁ kaṅkaṇaprōjjvalaṁ
kiṅkiṇīmañjulaṁ śyāmalaṁ taṁ bhajē || 8 ||
acyutasyāṣṭakaṁ yaḥ paṭhēdiṣṭadaṁ
prēmataḥ pratyahaṁ pūruṣaḥ saspr̥ham |
vr̥ttatassundaraṁ vēdya viśvambharaṁ
tasya vaśyō harirjāyatē satvaram || 9 ||
iti śrīmadacyutāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.