Bhaja Govindam (Mohamudgara) – bhaja gōvindam


bhaja gōvindaṁ bhaja gōvindaṁ
gōvindaṁ bhaja mūḍhamatē |
samprāptē sannihitē kālē
na hi na hi rakṣati ḍukr̥ñ karaṇē || 1 ||

mūḍha jahīhi dhanāgamatr̥ṣṇāṁ
kuru sadbuddhiṁ manasi vitr̥ṣṇām |
yallabhasē nijakarmōpāttaṁ
vittaṁ tēna vinōdaya cittam || 2 ||

nārīstanabharanābhīdēśaṁ
dr̥ṣṭvā mā gā mōhāvēśam |
ētanmāṁsavasādivikāraṁ
manasi vicintaya vāraṁ vāram || 3 ||

nalinīdalagatajalamatitaralaṁ
tadvajjīvitamatiśayacapalam |
viddhi vyādhyabhimānagrastaṁ
lōkaṁ śōkahataṁ ca samastam || 4 ||

yāvadvittōpārjanasakta-
-stāvannijaparivārō raktaḥ |
paścājjīvati jarjaradēhē
vārtāṁ kō:’pi na pr̥cchati gēhē || 5 ||

yāvatpavanō nivasati dēhē
tāvatpr̥cchati kuśalaṁ gēhē |
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē || 6 ||

bālastāvatkrīḍāsakta-
-staruṇastāvattaruṇīsaktaḥ |
vr̥ddhastāvaccintāsaktaḥ
parē brahmaṇi kō:’pi na saktaḥ || 7 ||

kā tē kāntā kastē putraḥ
saṁsārō:’yamatīva vicitraḥ |
kasya tvaṁ kaḥ kuta āyāta-
-stattvaṁ cintaya tadiha bhrātaḥ || 8 ||

satsaṅgatvē niḥsaṅgatvaṁ
niḥsaṅgatvē nirmōhatvam |
nirmōhatvē niścalatattvaṁ
niścalatattvē jīvanmuktiḥ || 9 ||

vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ |
kṣīṇē vittē kaḥ parivārō
jñātē tattvē kaḥ saṁsāraḥ || 10 ||

mā kuru dhanajanayauvanagarvaṁ
harati nimēṣātkālaḥ sarvam |
māyāmayamidamakhilaṁ hitvā
brahmapadaṁ tvaṁ praviśa viditvā || 11 ||

dinayāminyau sāyaṁ prātaḥ
śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyu-
-stadapi na muñcatyāśāvāyuḥ || 12 ||

kā tē kāntādhanagatacintā
vātula kiṁ tava nāsti niyantā |
trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā || 13 ||

jaṭilō muṇḍī luñchitakēśaḥ
kāṣāyāmbarabahukr̥tavēṣaḥ |
paśyannapi ca na paśyati mūḍhō
hyudaranimittaṁ bahukr̥tavēṣaḥ || 14 ||

aṅgaṁ galitaṁ palitaṁ muṇḍaṁ
daśanavihīnaṁ jātaṁ tuṇḍam |
vr̥ddhō yāti gr̥hītvā daṇḍaṁ
tadapi na muñcatyāśāpiṇḍam || 15 ||

agrē vahniḥ pr̥ṣṭhē bhānū
rātrau cubukasamarpitajānuḥ |
karatalabhikṣastarutalavāsa-
-stadapi na muñcatyāśāpāśaḥ || 16 ||

kurutē gaṅgāsāgaragamanaṁ
vrataparipālanamathavā dānam |
jñānavihinaḥ sarvamatēna
muktiṁ na bhajati janmaśatēna || 17 ||

suramandiratarumūlanivāsaḥ
śayyā bhūtalamajinaṁ vāsaḥ |
sarvaparigrahabhōgatyāgaḥ
kasya sukhaṁ na karōti virāgaḥ || 18 ||

yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavīhinaḥ |
yasya brahmaṇi ramatē cittaṁ
nandati nandati nandatyēva || 19 ||

bhagavadgītā kiñcidadhītā
gaṅgājalalavakaṇikā pītā |
sakr̥dapi yēna murārisamarcā
kriyatē tasya yamēna na carcā || 20 ||

punarapi jananaṁ punarapi maraṇaṁ
punarapi jananījaṭharē śayanam |
iha saṁsārē bahudustārē
kr̥payāpārē pāhi murārē || 21 ||

rathyākarpaṭaviracitakanthaḥ
puṇyāpuṇyavivarjitapanthaḥ |
yōgī yōganiyōjitacittō
ramatē bālōnmattavadēva || 22 ||

kastvaṁ kō:’haṁ kuta āyātaḥ
kā mē jananī kō mē tātaḥ |
iti paribhāvaya sarvamasāraṁ
viśvaṁ tyaktvā svapnavicāram || 23 ||

tvayi mayi cānyatraikō viṣṇu-
-rvyarthaṁ kupyasi mayyasahiṣṇuḥ |
sarvasminnapi paśyātmānaṁ
sarvatrōtsr̥ja bhēdājñānam || 24 ||

śatrau mitrē putrē bandhau
mā kuru yatnaṁ vigrahasandhau |
bhava samacittaḥ sarvatra tvaṁ
vāñchasyacirādyadi viṣṇutvam || 25 ||

kāmaṁ krōdhaṁ lōbhaṁ mōhaṁ
tyaktvātmānaṁ bhāvaya kō:’ham |
ātmajñānavihīnā mūḍhā-
-stē pacyantē narakanigūḍhāḥ || 26 ||

gēyaṁ gītānāmasahasraṁ
dhyēyaṁ śrīpatirūpamajasram |
nēyaṁ sajjanasaṅgē cittaṁ
dēyaṁ dīnajanāya ca vittam || 27 ||

sukhataḥ kriyatē rāmābhōgaḥ
paścāddhanta śarīrē rōgaḥ |
yadyapi lōkē maraṇaṁ śaraṇaṁ
tadapi na muñcati pāpācaraṇam || 28 ||

arthamanarthaṁ bhāvaya nityaṁ
nāsti tataḥ sukhalēśaḥ satyam |
putrādapi dhanabhājāṁ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 29 ||

prāṇāyāmaṁ pratyāhāraṁ
nityānityavivēkavicāram |
jāpyasamētasamādhividhānaṁ
kurvavadhānaṁ mahadavadhānam || 30 ||

gurucaraṇāmbujanirbharabhaktaḥ
saṁsārādacirādbhava muktaḥ |
sēndriyamānasaniyamādēva
drakṣyasi nijahr̥dayasthaṁ dēvam || 31 ||

bhaja gōvindaṁ bhaja gōvindaṁ
gōvindaṁ bhaja mūḍhamatē |
samprāptē sannihitē kālē
na hi na hi rakṣati ḍukr̥ñ karaṇē ||

iti mōhamudgaraḥ sampūrṇaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed