Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhaja gōvindaṁ bhaja gōvindaṁ
gōvindaṁ bhaja mūḍhamatē |
samprāptē sannihitē kālē
na hi na hi rakṣati ḍukr̥ñ karaṇē || 1 ||
mūḍha jahīhi dhanāgamatr̥ṣṇāṁ
kuru sadbuddhiṁ manasi vitr̥ṣṇām |
yallabhasē nijakarmōpāttaṁ
vittaṁ tēna vinōdaya cittam || 2 ||
nārīstanabharanābhīdēśaṁ
dr̥ṣṭvā mā gā mōhāvēśam |
ētanmāṁsavasādivikāraṁ
manasi vicintaya vāraṁ vāram || 3 ||
nalinīdalagatajalamatitaralaṁ
tadvajjīvitamatiśayacapalam |
viddhi vyādhyabhimānagrastaṁ
lōkaṁ śōkahataṁ ca samastam || 4 ||
yāvadvittōpārjanasakta-
-stāvannijaparivārō raktaḥ |
paścājjīvati jarjaradēhē
vārtāṁ kō:’pi na pr̥cchati gēhē || 5 ||
yāvatpavanō nivasati dēhē
tāvatpr̥cchati kuśalaṁ gēhē |
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasminkāyē || 6 ||
bālastāvatkrīḍāsakta-
-staruṇastāvattaruṇīsaktaḥ |
vr̥ddhastāvaccintāsaktaḥ
parē brahmaṇi kō:’pi na saktaḥ || 7 ||
kā tē kāntā kastē putraḥ
saṁsārō:’yamatīva vicitraḥ |
kasya tvaṁ kaḥ kuta āyāta-
-stattvaṁ cintaya tadiha bhrātaḥ || 8 ||
satsaṅgatvē niḥsaṅgatvaṁ
niḥsaṅgatvē nirmōhatvam |
nirmōhatvē niścalatattvaṁ
niścalatattvē jīvanmuktiḥ || 9 ||
vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ |
kṣīṇē vittē kaḥ parivārō
jñātē tattvē kaḥ saṁsāraḥ || 10 ||
mā kuru dhanajanayauvanagarvaṁ
harati nimēṣātkālaḥ sarvam |
māyāmayamidamakhilaṁ hitvā
brahmapadaṁ tvaṁ praviśa viditvā || 11 ||
dinayāminyau sāyaṁ prātaḥ
śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyu-
-stadapi na muñcatyāśāvāyuḥ || 12 ||
kā tē kāntādhanagatacintā
vātula kiṁ tava nāsti niyantā |
trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā || 13 ||
jaṭilō muṇḍī luñchitakēśaḥ
kāṣāyāmbarabahukr̥tavēṣaḥ |
paśyannapi ca na paśyati mūḍhō
hyudaranimittaṁ bahukr̥tavēṣaḥ || 14 ||
aṅgaṁ galitaṁ palitaṁ muṇḍaṁ
daśanavihīnaṁ jātaṁ tuṇḍam |
vr̥ddhō yāti gr̥hītvā daṇḍaṁ
tadapi na muñcatyāśāpiṇḍam || 15 ||
agrē vahniḥ pr̥ṣṭhē bhānū
rātrau cubukasamarpitajānuḥ |
karatalabhikṣastarutalavāsa-
-stadapi na muñcatyāśāpāśaḥ || 16 ||
kurutē gaṅgāsāgaragamanaṁ
vrataparipālanamathavā dānam |
jñānavihinaḥ sarvamatēna
muktiṁ na bhajati janmaśatēna || 17 ||
suramandiratarumūlanivāsaḥ
śayyā bhūtalamajinaṁ vāsaḥ |
sarvaparigrahabhōgatyāgaḥ
kasya sukhaṁ na karōti virāgaḥ || 18 ||
yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavīhinaḥ |
yasya brahmaṇi ramatē cittaṁ
nandati nandati nandatyēva || 19 ||
bhagavadgītā kiñcidadhītā
gaṅgājalalavakaṇikā pītā |
sakr̥dapi yēna murārisamarcā
kriyatē tasya yamēna na carcā || 20 ||
punarapi jananaṁ punarapi maraṇaṁ
punarapi jananījaṭharē śayanam |
iha saṁsārē bahudustārē
kr̥payāpārē pāhi murārē || 21 ||
rathyākarpaṭaviracitakanthaḥ
puṇyāpuṇyavivarjitapanthaḥ |
yōgī yōganiyōjitacittō
ramatē bālōnmattavadēva || 22 ||
kastvaṁ kō:’haṁ kuta āyātaḥ
kā mē jananī kō mē tātaḥ |
iti paribhāvaya sarvamasāraṁ
viśvaṁ tyaktvā svapnavicāram || 23 ||
tvayi mayi cānyatraikō viṣṇu-
-rvyarthaṁ kupyasi mayyasahiṣṇuḥ |
sarvasminnapi paśyātmānaṁ
sarvatrōtsr̥ja bhēdājñānam || 24 ||
śatrau mitrē putrē bandhau
mā kuru yatnaṁ vigrahasandhau |
bhava samacittaḥ sarvatra tvaṁ
vāñchasyacirādyadi viṣṇutvam || 25 ||
kāmaṁ krōdhaṁ lōbhaṁ mōhaṁ
tyaktvātmānaṁ bhāvaya kō:’ham |
ātmajñānavihīnā mūḍhā-
-stē pacyantē narakanigūḍhāḥ || 26 ||
gēyaṁ gītānāmasahasraṁ
dhyēyaṁ śrīpatirūpamajasram |
nēyaṁ sajjanasaṅgē cittaṁ
dēyaṁ dīnajanāya ca vittam || 27 ||
sukhataḥ kriyatē rāmābhōgaḥ
paścāddhanta śarīrē rōgaḥ |
yadyapi lōkē maraṇaṁ śaraṇaṁ
tadapi na muñcati pāpācaraṇam || 28 ||
arthamanarthaṁ bhāvaya nityaṁ
nāsti tataḥ sukhalēśaḥ satyam |
putrādapi dhanabhājāṁ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 29 ||
prāṇāyāmaṁ pratyāhāraṁ
nityānityavivēkavicāram |
jāpyasamētasamādhividhānaṁ
kurvavadhānaṁ mahadavadhānam || 30 ||
gurucaraṇāmbujanirbharabhaktaḥ
saṁsārādacirādbhava muktaḥ |
sēndriyamānasaniyamādēva
drakṣyasi nijahr̥dayasthaṁ dēvam || 31 ||
bhaja gōvindaṁ bhaja gōvindaṁ
gōvindaṁ bhaja mūḍhamatē |
samprāptē sannihitē kālē
na hi na hi rakṣati ḍukr̥ñ karaṇē ||
iti mōhamudgaraḥ sampūrṇaḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.