Sri Ranganatha Ashtakam 1 – śrī raṅganāthāṣṭakam 1


ānandarūpē nijabōdharūpē
brahmasvarūpē śrutimūrtirūpē |
śaśāṅkarūpē ramaṇīyarūpē
śrīraṅgarūpē ramatāṁ manō mē || 1 ||

kāvēritīrē karuṇāvilōlē
mandāramūlē dhr̥tacārukēlē |
daityāntakālē:’khilalōkalīlē
śrīraṅgalīlē ramatāṁ manō mē || 2 ||

lakṣmīnivāsē jagatāṁ nivāsē
hr̥tpadmavāsē ravibimbavāsē |
kr̥pānivāsē guṇabr̥ndavāsē
śrīraṅgavāsē ramatāṁ manō mē || 3 ||

brahmādivandyē jagadēkavandyē
mukundavandyē suranāthavandyē |
vyāsādivandyē sanakādivandyē
śrīraṅgavandyē ramatāṁ manō mē || 4 ||

brahmādhirājē garuḍādhirājē
vaikuṇṭharājē surarājarājē |
trailōkyarājē:’khilalōkarājē
śrīraṅgarājē ramatāṁ manō mē || 5 ||

amōghamudrē paripūrṇanidrē
śrīyōganidrē sasamudranidrē |
śritaikabhadrē jagadēkanidrē
śrīraṅgabhadrē ramatāṁ manō mē || 6 ||

sacitraśāyī bhujagēndraśāyī
nandāṅkaśāyī kamalāṅkaśāyī |
kṣīrābdhiśāyī vaṭapatraśāyī
śrīraṅgaśāyī ramatāṁ manō mē || 7 ||

idaṁ hi raṅgaṁ tyajatāmihāṅgaṁ
punarna cāṅgaṁ yadi cāṅgamēti |
pāṇau rathāṅgaṁ caraṇē:’mbu gāṅgaṁ
yānē vihaṅgaṁ śayanē bhujaṅgam || 8 ||

raṅganāthāṣṭakaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
sarvānkāmānavāpnōti raṅgisāyujyamāpnuyāt || 9 ||

iti śrī raṅganāthāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed