Vishnu Bhujanga prayata stotram – viṣṇubhujaṅgaprayāta stōtram


cidaṁśaṁ vibhuṁ nirmalaṁ nirvikalpaṁ
nirīhaṁ nirākāramōṅkāragamyam |
guṇātītamavyaktamēkaṁ turīyaṁ
paraṁ brahma yaṁ vēda tasmai namastē || 1 ||

viśuddhaṁ śivaṁ śāntamādyantaśūnyaṁ
jagajjīvanaṁ jyōtirānandarūpam |
adigdēśakālavyavacchēdanīyaṁ
trayī vakti yaṁ vēda tasmai namastē || 2 ||

mahāyōgapīṭhē paribhrājamānē
dharaṇyāditattvātmakē śaktiyuktē |
guṇāhaskarē vahnibimbārdhamadhyē
samāsīnamōṅkarṇikē:’ṣṭākṣarābjē || 3 ||

samānōditānēkasūryēndukōṭi-
-prabhāpūratulyadyutiṁ durnirīkṣam |
na śītaṁ na cōṣṇaṁ suvarṇāvadāta-
-prasannaṁ sadānandasaṁvitsvarūpam || 4 ||

sunāsāpuṭaṁ sundarabhrūlalāṭaṁ
kirīṭōcitākuñcitasnigdhakēśam |
sphuratpuṇḍarīkābhirāmāyatākṣaṁ
samutphullaratnaprasūnāvataṁsam || 5 ||

lasatkuṇḍalāmr̥ṣṭagaṇḍasthalāntaṁ
japārāgacōrādharaṁ cāruhāsam |
alivyākulāmōdimandāramālaṁ
mahōrasphuratkaustubhōdārahāram || 6 ||

suratnāṅgadairanvitaṁ bāhudaṇḍai-
-ścaturbhiścalatkaṅkaṇālaṅkr̥tāgraiḥ |
udārōdarālaṅkr̥taṁ pītavastraṁ
padadvandvanirdhūtapadmābhirāmam || 7 ||

svabhaktēṣu sandarśitākāramēvaṁ
sadā bhāvayansaṁniruddhēndriyāśvaḥ |
durāpaṁ narō yāti saṁsārapāraṁ
parasmai parēbhyō:’pi tasmai namastē || 8 ||

śriyā śātakumbhadyutisnigdhakāntyā
dharaṇyā ca dūrvādalaśyāmalāṅgyā |
kalatradvayēnāmunā tōṣitāya
trilōkīgr̥hasthāya viṣṇō namastē || 9 ||

śarīraṁ kalatraṁ sutaṁ bandhuvargaṁ
vayasyaṁ dhanaṁ sadma bhr̥tyaṁ bhuvaṁ ca |
samastaṁ parityajya hā kaṣṭamēkō
gamiṣyāmi duḥkhēna dūraṁ kilāham || 10 ||

jarēyaṁ piśācīva hā jīvatō mē
vasāmakti raktaṁ ca māṁsaṁ balaṁ ca |
ahō dēva sīdāmi dīnānukampi-
-nkimadyāpi hanta tvayōdāsitavyam || 11 ||

kaphavyāhatōṣṇōlbaṇaśvāsavēga
vyathāvisphuratsarvamarmāsthibandhām |
vicintyāhamantyāmasaṅkhyāmavasthāṁ
bibhēmi prabhō kiṁ karōmi prasīda || 12 ||

lapannacyutānanta gōvinda viṣṇō
murārē harē nātha nārāyaṇēti |
yathānusmariṣyāmi bhaktyā bhavantaṁ
tathā mē dayāśīla dēva prasīda || 13 ||

bhujaṅgaprayātaṁ paṭhēdyastu bhaktyā
samādhāya cittē bhavantaṁ murārē |
sa mōhaṁ vihāyāśu yuṣmatprasādā-
-tsamāśritya yōgaṁ vrajatyacyutaṁ tvām || 14 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed