Hanumatpancharatnam – hanumatpañcaratnam


vītākhilaviṣayēcchaṁ jātānandāśrupulakamatyaccham |
sītāpatidūtādyaṁ vātātmajamadya bhāvayē hr̥dyam || 1 ||

taruṇāruṇamukhakamalaṁ karuṇārasapūrapūritāpāṅgam |
sañjīvanamāśāsē mañjulamahimānamañjanābhāgyam || 2 ||

śambaravairiśarātigamambujadala vipulalōcanōdāram |
kambugalamaniladiṣṭaṁ bimbajvalitōṣṭhamēkamavalambē || 3 ||

dūrīkr̥tasītārtiḥ prakaṭīkr̥tarāmavaibhavasphūrtiḥ |
dāritadaśamukhakīrtiḥ puratō mama bhātu hanumatō mūrtiḥ || 4 ||

vānaranikarādhyakṣaṁ dānavakulakumudaravikarasadr̥śam |
dīnajanāvanadīkṣaṁ pavanatapaḥ pākapuñjamadrākṣam || 5 ||

ētatpavanasutasya stōtram yaḥ paṭhati pañcaratnākhyam |
ciramiha nikhilānbhōgānbhuṅktvā śrīrāmabhaktibhāgbhavati || 6 ||

iti śrīmacchaṅkarācārya kr̥tau hanumatpañcaratnam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed