Kasi panchakam – kāśīpañcakam


manō nivr̥ttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā ca
jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ nijabōdharūpā || 1 ||

yasyāmidaṁ kalpitamindrajālaṁ carācaraṁ bhāti manōvilāsaṁ
saccitsukhaikā paramātmarūpā sā kāśikāhaṁ nijabōdharūpā || 2 ||

kōśēṣu pañcasvadhirājamānā buddhirbhavānī pratidēhagēhaṁ
sākṣī śivaḥ sarvagatō:’ntarātmā sā kāśikāhaṁ nijabōdharūpā || 3 ||

kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā || 4 ||

kāśīkṣētraṁ śarīraṁ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṁ nijagurucaraṇadhyānayōgaḥ prayāgaḥ
viśvēśō:’yaṁ turīyaḥ sakalajanamanaḥ sākṣibhūtō:’ntarātmā
dēhē sarvaṁ madīyē yadi vasati punastīrthamanyatkimasti || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed