Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
manō nivr̥ttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā ca
jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ nijabōdharūpā || 1 ||
yasyāmidaṁ kalpitamindrajālaṁ carācaraṁ bhāti manōvilāsaṁ
saccitsukhaikā paramātmarūpā sā kāśikāhaṁ nijabōdharūpā || 2 ||
kōśēṣu pañcasvadhirājamānā buddhirbhavānī pratidēhagēhaṁ
sākṣī śivaḥ sarvagatō:’ntarātmā sā kāśikāhaṁ nijabōdharūpā || 3 ||
kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā || 4 ||
kāśīkṣētraṁ śarīraṁ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṁ nijagurucaraṇadhyānayōgaḥ prayāgaḥ
viśvēśō:’yaṁ turīyaḥ sakalajanamanaḥ sākṣibhūtō:’ntarātmā
dēhē sarvaṁ madīyē yadi vasati punastīrthamanyatkimasti || 5 ||
See more vividha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.