Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhagavati bhavalīlāmaulimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṁ prāṇinō yē spr̥śanti |
amaranagaranārīcāmaragrāhiṇīnāṁ
vigatakalikalaṅkātaṅkamaṅkē luṭhanti || 1 ||
brahmāṇḍaṁ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī |
kṣōṇīpr̥ṣṭē luṭhantī duritacayacamūrnirbharaṁ bhartsayantī
pāthōdhiṁ pūrayantī suranagarasaritpāvanī naḥ punātu || 2 ||
majjanmātaṅgakumbhacyutamadamadirāmōdamattālijālaṁ
snānaiḥ siddhāṅganānāṁ kucayugavigalatkuṅkumāsaṅgapiṅgam |
sāyaṁ prātarmunīnāṁ kuśakusumacayaiśchinnatīrasthanīraṁ
pāyānnō gāṅgamambhaḥ karikaramakarākrāntarahastaraṅgam || 3 ||
ādāvādipitāmahasya niyamavyāpārapātrē jalaṁ
paścātpannagaśāyinō bhagavataḥ pādōdakaṁ pāvanam |
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇirjahnōrmaharṣēriyaṁ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī pātu mām || 4 ||
śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇīsamutsāriṇī |
śēṣāṅgairanukāriṇī haraśirōvallīdalākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī || 5 ||
kutō vīcī vīcistava yadi gatā lōcanapathaṁ
tvamāpītā pītāmbarapuravāsaṁ vitarasi |
tvadutsaṅgē gaṅgē patati yadi kāyastanubhr̥tāṁ
tadā mātaḥ śāntakratavapadalābhō:’pyatilaghuḥ || 6 ||
bhagavati tava tīrē nīramātrāśanō:’haṁ
vigataviṣayatr̥ṣṇaḥ kr̥ṣṇamārādhayāmi |
sakalakaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda || 7 ||
mātarjāhnavi śambhusaṅgamilitē maulau nidhāyāñjaliṁ
tvattīrē vapuṣō:’vasānasamayē nārāyaṇāṅghridvayam |
sānandaṁ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī || 8 ||
gaṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētprayatō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau gaṅgāṣṭakaṁ sampūrṇam |
See more vividha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.