Sri Ganga Ashtakam – śrī gaṅgāṣṭakam


bhagavati tava tīrē nīramātrāśanō:’ham
vigataviṣayatr̥ṣṇaḥ kr̥ṣṇamārādhayāmi |
sakala kaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda || 1 ||

bhagavati bhavalīlā maulimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṁ prāṇinō yē spr̥śanti |
amaranagaranārī cāmara grāhiṇīnāṁ
vigata kalikalaṅkātaṅkamaṅkē luṭhanti || 2 ||

brahmāṇḍaṁ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī |
kṣōṇīpr̥ṣṭhē luṭhantī duritacayacamūrnirbharaṁ bhartsayantī
pāthōdhiṁ pūrayantī suranagarasaritpāvanī naḥ punātu || 3 ||

majjanmātaṅga kumbhacyuta madamadirāmōdamattālijālaṁ
snānaiḥ siddhāṅganānāṁ kucayuga vilasatkuṅkumāsaṅgapiṅgam |
sāyaṁ prātarmunīnāṁ kuśakusumacayaiśchinnatīrasthanīraṁ
pāyānnō gāṅgamambhaḥ karikalabha karākrānta raṅgastaraṅgam || 4 ||

ādāvādi pitāmahasya niyama vyāpāra pātrē jalaṁ
paścātpannagaśāyinō bhagavataḥ pādōdakaṁ pāvanam |
bhūyaḥ śambhujaṭāvibhūṣaṇa maṇirjahnōrmaharṣēriyaṁ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dr̥śyatē || 5 ||

śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇī samutsāriṇī |
śēṣāṅgairanukāriṇī haraśirōvallīdalākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī || 6 ||

kutō vīcirvīcistava yadi gatā lōcanapathaṁ
tvamāpītā pītāmbarapuravāsaṁ vitarasi |
tvadutsaṅgē gaṅgē patati yadi kāyastanubhr̥tāṁ
tadā mātaḥ śāntakratavapadalābhō:’pyatilaghuḥ || 7 ||

gaṅgē trailōkyasārē sakalasuravadhūdhautavistīrṇatōyē
pūrṇabrahmasvarūpē haricaraṇarajōhāriṇi svargamārgē |
prāyaścitaṁ yadi syāttava jalakaṇikā brahmahatyādi pāpē
kastvāṁ stōtuṁ samarthaḥ trijagadaghaharē dēvi gaṅgē prasīda || 8 ||

mātarjāhnavī śambhusaṅgamilitē maulau nidhāyāñjaliṁ
tvattīrē vapuṣō:’vasānasamayē nārāyaṇāṅghridvayam |
sānandaṁ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī || 9 ||

gaṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētprayatō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 10 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed