Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhagavati tava tīrē nīramātrāśanō:’ham
vigataviṣayatr̥ṣṇaḥ kr̥ṣṇamārādhayāmi |
sakala kaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda || 1 ||
bhagavati bhavalīlā maulimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṁ prāṇinō yē spr̥śanti |
amaranagaranārī cāmara grāhiṇīnāṁ
vigata kalikalaṅkātaṅkamaṅkē luṭhanti || 2 ||
brahmāṇḍaṁ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī |
kṣōṇīpr̥ṣṭhē luṭhantī duritacayacamūrnirbharaṁ bhartsayantī
pāthōdhiṁ pūrayantī suranagarasaritpāvanī naḥ punātu || 3 ||
majjanmātaṅga kumbhacyuta madamadirāmōdamattālijālaṁ
snānaiḥ siddhāṅganānāṁ kucayuga vilasatkuṅkumāsaṅgapiṅgam |
sāyaṁ prātarmunīnāṁ kuśakusumacayaiśchinnatīrasthanīraṁ
pāyānnō gāṅgamambhaḥ karikalabha karākrānta raṅgastaraṅgam || 4 ||
ādāvādi pitāmahasya niyama vyāpāra pātrē jalaṁ
paścātpannagaśāyinō bhagavataḥ pādōdakaṁ pāvanam |
bhūyaḥ śambhujaṭāvibhūṣaṇa maṇirjahnōrmaharṣēriyaṁ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dr̥śyatē || 5 ||
śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇī samutsāriṇī |
śēṣāṅgairanukāriṇī haraśirōvallīdalākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī || 6 ||
kutō vīcirvīcistava yadi gatā lōcanapathaṁ
tvamāpītā pītāmbarapuravāsaṁ vitarasi |
tvadutsaṅgē gaṅgē patati yadi kāyastanubhr̥tāṁ
tadā mātaḥ śāntakratavapadalābhō:’pyatilaghuḥ || 7 ||
gaṅgē trailōkyasārē sakalasuravadhūdhautavistīrṇatōyē
pūrṇabrahmasvarūpē haricaraṇarajōhāriṇi svargamārgē |
prāyaścitaṁ yadi syāttava jalakaṇikā brahmahatyādi pāpē
kastvāṁ stōtuṁ samarthaḥ trijagadaghaharē dēvi gaṅgē prasīda || 8 ||
mātarjāhnavī śambhusaṅgamilitē maulau nidhāyāñjaliṁ
tvattīrē vapuṣō:’vasānasamayē nārāyaṇāṅghridvayam |
sānandaṁ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī || 9 ||
gaṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētprayatō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 10 ||
See more vividha stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.