Vishnu Shatpadi stotram – śrī viṣṇuṣaṭpadī stōtram


avinayamapanaya viṣṇō damaya manaḥ śamaya viṣayamr̥gatr̥ṣṇām |
bhūtadayāṁ vistāraya tāraya saṁsārasāgarataḥ || 1 ||

divyadhunīmakarandē parimalaparibhōgasaccidānandē |
śrīpatipadāravindē bhavabhayakhēdacchidē vandē || 2 ||

satyapi bhēdāpagamē nātha tavā:’haṁ na māmakīnastvaṁ |
sāmudrō hi taraṅgaḥ kvacana samudrō na tāraṅgaḥ || 3 ||

uddhr̥tanaga nagabhidanuja danujakulāmitra mitraśaśidr̥ṣṭē |
dr̥ṣṭē bhavati prabhavati na bhavati kiṁ bhavatiraskāraḥ || 4 ||

matsyādibhiravatārairavatāravatā:’vatā sadā vasudhāṁ |
paramēśvara paripālyō bhavatā bhavatāpabhītō:’ham || 5 ||

dāmōdara guṇamandira sundaravadanāravinda gōvinda |
bhavajaladhimathanamandara paramaṁ daramapanaya tvaṁ mē || 6 ||

nārāyaṇa karuṇāmaya śaraṇaṁ karavāṇi tāvakau caraṇau |
iti ṣaṭpadī madīyē vadanasarōjē sadā vasatu || 7 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed