stōtranidhi → śrī vārāhī stōtrāṇi → śrī mahāvārāhī śrīpādukārcanā nāmāvalī mūlaṁ - ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ aiṁ glauṁ aim | (mūlaṁ)...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī tiraskariṇī dhyānam muktakēśīṁ vivasanāṁ sarvābharaṇabhūṣitām | svayōnidarśanōnmuhyatpaśuvargāṁ namāmyaham || 1 ||...
yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
pūrvapīṭhikā - kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | papracchēśaṁ parānandaṁ bhairavī paramēśvaram || 1 || śrībhairavyuvāca | kaulēśa śrōtumicchāmi...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī daṇḍakam jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ atha sarasa samudyat kāmatattvānubhāvā | tadanu...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī stavaḥ ( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>) yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī...
stōtranidhi → śrī lalitā stōtrāṇi → śrī rājñī stōtram viśvēśvarī nikhiladēvamaharṣipūjyā siṁhāsanā trinayanā bhujagōpavītā | śaṅkhāmbujāsya:'mr̥takumbhaka...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitāmbā paramēśvara stavaḥ kalayatu kalyāṇatatiṁ kamalāsakhapadmayōnimukhavandyaḥ | karimukhaṣaṇmukhayuktaḥ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā kavacam sanatkumāra uvāca | atha tē kavacaṁ dēvyā vakṣyē navaratātmakam | yēna dēvāsuranarajayī syātsādhakaḥ sadā ||...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī cūrṇikā śrīmatkamalāpura kanakadharādhara vara nirupama parama pāvana manōhara prāntē, sarasijabhavōpama...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī mantramātr̥kā stavaḥ kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ pūrṇāṁ pūrṇatarāṁ...
stōtranidhi → śrī lalitā stōtrāṇi → saubhāgyāṣṭōttaraśatanāma stōtram niśamyaitajjāmadagnyō māhātmyaṁ sarvatō:'dhikam | stōtrasya bhūyaḥ papraccha dattātrēyaṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā stōtram (brahmādi kr̥tam) brahmādyā ūcuḥ | namō namastē jagadēkanāthē namō namaḥ śrītripurābhidhānē | namō namō...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 4 (paramācārya kr̥tam) maṅgalacaraṇē maṅgalavadanē maṅgaladāyini kāmākṣi | guruguhajanani kuru...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 3 (brahma kr̥tam) brahmōvāca | jaya dēvi jaganmātarjaya tripurasundari | jaya śrīnāthasahajē jaya...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 2 kāñcīnūpuraratnakaṅkaṇa lasatkēyūrahārōjjvalāṁ kāśmīrāruṇakañcukāñcitakucāṁ...
stōtranidhi → śrī lalitā stōtrāṇi → saubhāgyāṣṭōttaraśatanāmāvalī ōṁ kāmēśvaryai namaḥ | ōṁ kāmaśaktyai namaḥ | ōṁ kāmasaubhāgyadāyinyai namaḥ | ōṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitāṣṭōttaraśatanāmāvalī - 2 ōṁ śivāyai namaḥ | ōṁ bhavānyai namaḥ | ōṁ kalyāṇyai namaḥ | ōṁ gauryai namaḥ...
stōtranidhi → śrī lalitā stōtrāṇi → dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī ōṁ paramānandalaharyai namaḥ | ōṁ paracaitanyadīpikāyai namaḥ | ōṁ...
stōtranidhi → śrī lalitā stōtrāṇi → dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī stōtram 2 śvētapadmāsanārūḍhāṁ śuddhasphaṭikasannibhām | vandē vāgdēvatāṁ dhyātvā dēvīṁ...
stōtranidhi → śrī lalitā stōtrāṇi → tripurōpaniṣat ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitōpaniṣat śrīlalitātripurasundaryai namaḥ | ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ...