brahmōvāca | stavanaṁ sāmavēdōktaṁ sūryasya vyādhimōcanam | sarvapāpaharaṁ sāraṁ dhanārōgyakaraṁ param || 1 || taṁ brahma paramaṁ dhāma jyōtīrūpaṁ sanātanam |...
manuruvāca | namō namō varēṇyāya varadāyā:'mśumālinē | jyōtirmaya namastubhyamanantāyājitāya tē || 1 || trilōkacakṣuṣē tubhyaṁ triguṇāyāmr̥tāya ca | namō dharmāya...
brahmōvāca | ādidēvō:'si dēvānāmaiśvaryācca tvamīśvaraḥ | ādikartā:'si bhūtānāṁ dēvadēvō divākaraḥ || 1 || jīvanaḥ sarvabhūtānāṁ dēvagandharvarakṣasām |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskarāṣṭakam śrīpadminīśamaruṇōjjvalakāntimantaṁ maunīndravr̥ndasuravanditapādapadmam |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī divākara pañcakam atulyavīryamugratējasaṁ suraṁ sukāntimindriyapradaṁ sukāntidam | kr̥pārasaikapūrṇamādirūpiṇaṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara saptakam (saptasaptisaptakam) dhvāntadantikēsarī hiraṇyakāntibhāsuraḥ kōṭiraśmibhūṣitastamōharō:'mitadyutiḥ |...
stōtranidhi → navagraha stōtrāṇi → navagraha svarūpa varṇanam śiva uvāca | padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ | saptāśvaḥ saptarajjuśca dvibhujaḥ syāt sadā...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 4 dhyānam - śvētāmbarānvitavapurvaraśubhravarṇaṁ śvētāśvayuktarathagaṁ surasēvitāṅghrim | dōrbhyāṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 3 dhyānam - śvētāmbarōjjvalatanuṁ sitamālyagandhaṁ śvētāśvayuktarathagaṁ surasēvitāṅghrim | dōrbhyāṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 2 śvētāmbaraḥ śvētavapuḥ kirīṭī śvētadyutirdaṇḍadharō dvibāhuḥ | candrō:'mr̥tātmā varadaḥ...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 3 asya śrībudhastōtramahāmantrasya vasiṣṭha r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, budha prītyarthē japē...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 2 dhyānam - bhujaiścaturbhirvaradābhayāsi- gadā vahantaṁ sumukhaṁ praśāntam | pītaprabhaṁ candrasutaṁ surēḍhyaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 2 br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ | lōkatrayaguruḥ śrīmān sarvajñaḥ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 1 carācaraguruṁ naumi guruṁ sarvōpakārakam | yasya saṅkīrtanādēva kṣaṇādiṣṭaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stavarāja stōtram asya śrīśukrastavarājasya prajāpatirr̥ṣiḥ anuṣṭup chandaḥ śrīśukrō dēvatā śrīśukraprītyarthē...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram 2 kavīśvara namastubhyaṁ havyakavyavidāṁ vara | upāsaka sarasvatyā mr̥tasañjīvanapriya || 1 || daityapūjya...
śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham | rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 || yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt | tāni...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara aṣṭōttaraśatanāmāvalī 2 ōṁ saurayē namaḥ | ōṁ śanaiścarāya namaḥ | ōṁ kr̥ṣṇāya namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → śrī mahākāla śani mr̥tyuñjaya stōtram nīlādriśōbhāñcitadivyamūrtiḥ khaḍgī tridaṇḍī śaracāpahastaḥ | śambhurmahākālaśaniḥ...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara sahasranāma stōtram asya śrīśanaiścara sahasranāmastōtra mahāmantrasya, kāśyapa r̥ṣiḥ, anuṣṭup chandaḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī śani aṣṭōttaraśatanāma stōtram 2 sauriḥ śanaiścaraḥ kr̥ṣṇō nīlōtpalanibhaḥ śaniḥ | śuṣkōdarō viśālākṣō...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara dvādaśanāma stōtram śanaiścaraḥ svadhākārī chāyābhūḥ sūryanandanaḥ | mārtaṇḍajō yamaḥ sauriḥ paṅgūśca...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara ṣōḍaśanāma stōtram kōṇaḥ śanaiścarō mandaḥ chāyāhr̥dayanandanaḥ | mārtāṇḍajastathā sauriḥ pātaṅgī...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścarāṣṭakam (daśaratha kr̥tam) daśaratha uvāca | kōṇō:'ntakō raudra yamō:'tha babhruḥ kr̥ṣṇaḥ śaniḥ piṅgala manda...