Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आङ्गीरस उवाच –
जय शङ्कर शान्तशशाङ्करुचे
रुचिरार्थद सर्वद सर्वशुचे ।
शुचिदत्तगृहीत महोपहृते
हृतभक्तजनोद्धततापतते ॥ १ ॥
तत सर्वहृदम्बर वरदनते
नत वृजिन महावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो-
ऽतनु विशिखविशोषण धैर्यनिधे ॥ २ ॥
निधनादिविवर्जितकृतनति कृ-
त्कृति विहित मनोरथ पन्नगभृत् ।
नगभर्तृनुतार्पित वामनवपु-
स्स्ववपुःपरिपूरित सर्वजगत् ॥ ३ ॥
त्रिजगन्मयरूप विरूप सुदृ-
ग्दृगुदञ्चन कुञ्चनकृत हुतभुक् ।
भव भूतपते प्रमथैकपते
पतितेष्वपि दत्तकर प्रसृते ॥ ४ ॥
प्रसृताखिल भूतल संवरण
प्रणवध्वनिसौध सुधाम्शुधर ।
धरराज कुमारिकया परया
परितः परितुष्टनतोस्मि शिव ॥ ५ ॥
शिव देव गिरीश महेश विभो
विभवप्रद शर्व शिवेश मृड ।
मृडयोडुपतिध्रजगत्त्रितयं
कृतयन्त्रणभक्ति विघातकृताम् ॥ ६ ॥
न कृतां तत एष बिभेमि हर
प्रहराशु ममाघममोघमते ।
नमतान्तरमन्यदवैमि शिवं
शिवपादनतेः प्रणतोऽस्मिततः ॥ ७ ॥
विततेत्र जगत्यखिलाघहर
हरतोषणमेव परङ्गुणवत् ।
गुणहीनमहीनमहावलयं
लयपावकमीशनतोस्मि ततः ॥ ८ ॥
इति स्तुत्वा महादेवं विररामाङ्गिरस्सुतः ।
व्यतरच्च महादेवस्स्तुत्या तुष्टो वरान्बहून् ॥ ९ ॥
श्रीमहादेव उवाच –
बृहता तपसानेन बृहतां पतिरस्यहो ।
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ १० ॥
अस्माल्लिङ्गार्चनान्नित्यं जीवभूतोसि मे यतः ।
अतोजीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥ ११ ॥
वाचां प्रपञ्चैश्चतुरैर्निष्प्रपञ्चं यतस्स्तुतः ।
अतो वाचां प्रपञ्चस्य पतिर्वाचस्पतिर्भव ॥ १२ ॥
अस्य स्तोत्रस्य पठनादवातिष्ठति यः पुमान् ।
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षै-स्त्रिकालतः ॥ १३ ॥
इति श्री देवाचार्य कृत शिव स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.