Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीबुध कवचस्तोत्रस्य कात्यायन ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, यं बीजं, क्लीं शक्तिः, ऊं कीलकं, बुधग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
बां अङ्गुष्ठाभ्यां नमः ।
बीं तर्जनीभ्यां नमः ।
बूं मध्यमाभ्यां नमः ।
बैं अनामिकाभ्यां नमः ।
बौं कनिष्ठिकाभ्यां नमः ।
बः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
बां हृदयाय नमः ।
बीं शिरसे स्वाहा ।
बूं शिखायै वषट् ।
बैं कवचाय हुम् ।
बौं नेत्रत्रयाय वौषट् ।
बः अस्त्राय फट् ।
ध्यानम् –
बुधः पुस्तकहस्तश्च कुङ्कुमस्य समद्युतिः ।
बुधं ज्ञानमयं सर्वं कुङ्कुमाभं चतुर्भुजम् ॥ १ ॥
खड्गशूलगदापाणिं वरदाङ्कितमुद्रितम् ।
पीताम्बरधरं देवं पीतमाल्यानुलेपनम् ॥ २ ॥
वज्राद्याभरणं चैव किरीट मकुटोज्ज्वलम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ॥ ३ ॥
अथ कवचम् –
बुधः पातु शिरोदेशं सौम्यः पातु च फालकम् ।
नेत्रे ज्ञानमयः पातु श्रुती पातु विधूद्भवः ॥ १ ॥
घ्राणं गन्धधरः पातु भुजौ पुस्तकभूषितः ।
मध्यं पातु सुराराध्यः पातु नाभिं खगेश्वरः ॥ २ ॥
कटिं कालात्मजः पातु ऊरू पातु सुरेश्वरः ।
जानुनी रोहिणीसूनुः पातु जङ्घे फलप्रदः ॥ ३ ॥
पादौ बाणासनः पातु पातु सौम्योऽखिलं वपुः ।
एषोऽपि कवचः पुण्यः सर्वोपद्रवशान्तिदः ॥ ४ ॥
सर्वरोगप्रशमनः सर्वदुःखनिवारकः ।
आयुरारोग्यशुभदः पुत्रपौत्रप्रवर्धनः ॥ ५ ॥
यः पठेत्कवचं दिव्यं शृणुयाद्वा समाहितः ।
सर्वान्कामानवाप्नोति दीर्घमायुश्च विन्दतिः ॥ ६ ॥
इति श्रीब्रह्मवैवर्तपुराणे श्री बुध कवचम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.