Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सदा गोपिकामण्डले राजमानं
लसन्नृत्यबन्धादिलीलानिदानम् ।
गलद्दर्पकन्दर्पशोभाभिदानं
भजे नन्दसूनुं सदानन्दरूपम् ॥ १ ॥
व्रजस्त्रीजनानन्दसन्दोहसक्तं
सुधावर्षिवंशीनिनादानुरक्तम् ।
त्रिभङ्गाकृति स्वीकृतस्वीयभक्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ २ ॥
स्फुरद्रासलीलाविलासातिरम्यं
परित्यक्तगेहादिदासैकगम्यम् ।
विमानस्थिताशेषदेवादिनम्यं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ३ ॥
स्वलीलारसानन्ददुग्धोदमग्नं
प्रियस्वामिनीबाहुकण्ठैकलग्नम् ।
रसात्मैकरूपाऽवबोधं त्रिभङ्गं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ४ ॥
रसामोदसम्पादकं मन्दहासं
कृताभीरनारीविहारैकरासम् ।
प्रकाशीकृतस्वीयनानाविलासं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ५ ॥
जिताऽनङ्गसर्वाङ्गशोभाभिरामं
क्षपापूरितस्वामिनीवृन्दकामम् ।
निजाधीनतावर्तिरामातिवामं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ६ ॥
स्वसङ्गीकृतानन्तगोपालबालं
वृतस्वीयगोपीमनोवृत्तिपालम् ।
कृतानन्तचौर्यादिलीलारसालं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ७ ॥
धृताद्रीशगोवर्धनाधारहस्तं
परित्रातगोगोपगोपीसमस्तम् ।
सुराधीशसर्वादिदेवप्रशस्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ८ ॥
इति श्रीहरिरायाचार्य विरचितं श्री कृष्ण भुजङ्गप्रयाताष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.