Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां धृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १ ॥
आग्नेयभागे सरथो दशाश्व-
-श्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरस्रपीठे
गदाधराङ्गो वररोहिणीशः ॥ २ ॥
चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ ३ ॥
चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥ ४ ॥
श्वेतच्छत्रधरं देवं सर्वाभरणभूषितम् ।
एतत् स्तोत्रं पठित्वा तु सर्वसम्पत्करं शुभम् ॥ ५ ॥
फलश्रुतिः –
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
इदं निशाकरस्तोत्रं यः पठेत् सततं नरः ।
सोपद्रवात् प्रमुच्येत नात्र कार्या विचारणा ॥ ६ ॥
इति श्रीब्रह्माण्डपुराणे उमामहेश्वरसंवादे निशाकर स्तोत्रम् ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.