Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीस्वामिये शरणं अय्यप्प ।
हरिहरसुतने ।
आपद्बान्धवने ।
अनाथरक्षकने ।
अखिलाण्डकोटिब्रह्माण्डनायकने ।
अन्नदानप्रभुवे ।
अय्यप्पने ।
आरियङ्गावु अय्यावे ।
अच्चन् कोविल् अरसे ।
कुलत्तु पुलै बालकने । १०
एरुमेलि शास्तावे ।
वावर् स्वामिये ।
कन्निमूल महागणपतिये ।
नागराजावे ।
मालिकापुरत्तु मञ्जम्म देवि लोकमातावे ।
करुप्पु स्वामिये ।
सेविप्पवर्कु आनन्दमूर्तिये ।
काशीवासिये ।
हरिद्वार् निवासिये ।
श्रीरङ्गपट्टणवासिये । २०
करुप्पत्तूर् वासिये ।
द्वारपूडि धर्मशास्तावे ।
सद्गुरुनाथने ।
विल्लालि वीरने ।
वीरमणिकण्ठने ।
धर्मशास्तावे ।
शरणुघोषप्रियने ।
कान्तमलैवासने ।
पोन्नम्बलवासने ।
पम्पाशिशुवे । ३०
पन्दलराजकुमारने ।
वावरन् तोलने ।
मोहिनीसुतने ।
कन्कण्डदैवमे ।
कलियुगवरदने ।
सर्वरोगनिवारण धन्वन्तरमूर्तिये ।
महिषिमर्दनने ।
पूर्णापुष्कलनाथने ।
वन्पुलिवाहनने ।
भक्तवत्सलने । ४०
भूलोकनाथने ।
ऐन्दुमलैवासने ।
शबरिगिरीशने ।
इरुमुडिप्रियने ।
अभिषेकप्रियने ।
वेदप्पोरुलिने ।
नित्यब्रह्मचारिये ।
सर्वमङ्गलदायकने ।
वीराधिवीरने ।
ओङ्कारप्पोरुले । ५०
आनन्दरूपने ।
भक्तचित्ताधिवासने ।
आश्रितवत्सलने ।
भूतगणाधिपतये ।
शक्तिरूपने ।
शान्तमूर्तिये ।
पदुनेट्टां पडिक्कु अधिपतिये ।
उत्तमपुरुषने ।
ऋषिकुलरक्षकने ।
वेदप्रियने । ६०
उत्तरानक्षत्रजातकने ।
तपोधनने ।
येङ्गल् कुलदैवमे ।
जगन्मोहनने ।
मोहनरूपने ।
माधवसुतने ।
यदुकुलवीरने ।
मामलैवासने ।
षण्मुखसोदरने ।
वेदान्तरूपने । ७०
शङ्करसुतने ।
शतृसंहारिणे ।
सद्गुणमूर्तिये ।
पराशक्तिये ।
परात्परने ।
परञ्ज्योतिये ।
होमप्रियने ।
गणपति सोदरने ।
महाशास्तावे ।
विष्णुसुतने । ८०
सकलकलावल्लभने ।
लोकरक्षकने ।
अमितगुणाकरने ।
अलङ्कारप्रियने ।
कन्निमारैकार्पवने ।
भुवनेश्वरने ।
मातापितागुरुदैवमे ।
स्वामियुन् पुङ्गावनये ।
अलुथानदिये ।
अलुथामेडे । ९०
कल्लिडं कुण्ड्रे ।
करिमलै एट्रमे ।
करिमलै येरक्कमे ।
पेरियान वट्टमे ।
चेरियान वट्टमे ।
पम्पा नदिये ।
पम्पयुल् विलक्के ।
नीलिमलै एट्रमे ।
अप्पाचिमेडे ।
शबरी पीठमे । १००
शरङ्गुत्तियले ।
भस्मक्कुलमे ।
पदुनेट्टां पडिये ।
नेय्याभिषेकप्रियने ।
कर्पूरज्योतिये ।
ज्योतिस्वरूपने ।
मकरज्योतिये ।
ओं श्रीहरिहरसुतन् आनन्दचित्तन् अय्यन् अय्यप्प । १०८ ।
स्वामिये शरणं अय्यप्प ॥
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.