Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।
भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ १ ॥
चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ २ ॥
सुधाघटेशश्रीकान्ते शरणागतवत्सले ।
आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ३ ॥
कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।
ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ४ ॥
चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि ।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥ ५ ॥
राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि ।
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ६ ॥
गणेशस्कन्दजननि वेदरूपे धनेश्वरि ।
विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥ ७ ॥
सुवासिनीप्रिये मातः सौमाङ्गल्यविवर्धिनी ।
माङ्गल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ८ ॥
मार्कण्डेय महाभक्त सुब्रह्मण्य सुपूजिते ।
श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तु ते ॥ ९ ॥
सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।
बिम्बे दीपे तथा पुष्पे हरिद्रा कुङ्कुमे मम ॥ १० ॥
अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।
आयुर्बलं यशो वर्चो मङ्गलं च भवेत्सुखम् ॥ ११ ॥
इति श्रीअभिरामिभट्टार् कृत श्री अभिरामि स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.