Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बलिरुवाच ।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ १ ॥
सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ २ ॥
दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ३ ॥
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ४ ॥
धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५ ॥
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ६ ॥
यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ॥ ७ ॥
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ॥ ८ ॥
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ॥ ९ ॥
स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ १० ॥
दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ११ ॥
करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ १२ ॥
स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।
प्रसीद सम्युगेऽरिणां सुदर्शनसुदर्शनम् ॥ १३ ॥
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ।
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ १४ ॥
इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्याये बलि कृत चक्र स्तवः ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.