Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शबरिगिरिनिवासं शान्तहृत्पद्महंसं
शशिरुचिमृदुहासं श्यामलाम्बोधभासम् ।
कलितरिपुनिरासं कान्तमुत्तुङ्गनासं
नतिनुतिपरदासं नौमि पिञ्छावतंसम् ॥ १ ॥
शबरिगिरिनिशान्तं शङ्खकुन्देन्दुदन्तं
शमधनहृदिभान्तं शत्रुपालीकृतान्तम् ।
सरसिजरिपुकान्तं सानुकम्पेक्षणान्तं
कृतनुतविपदन्तं कीर्तयेऽहं नितान्तम् ॥ २ ॥
शबरिगिरिकलापं शास्त्रवद्ध्वान्तदीपं
शमितसुजनतापं शान्तिहानैर्दुरापम् ।
करधृतसुमचापं कारणोपात्तरूपं
कचकलितकलापं कामये पुष्कलाभम् ॥ ३ ॥
शबरिगिरिनिकेतं शङ्करोपेन्द्रपोतं
शकलितदितिजातं शत्रुजीमूतपातम् ।
पदनतपुरहूतं पालिताशेषभूतं
भवजलनिधिपोतं भावये नित्यभूतम् ॥ ४ ॥
शबरिविहृतिलोलं श्यामलोदारचेलं
शतमखरिपुकालं सर्ववैकुण्ठबालम् ।
नतजनसुरजालं नाकिलोकानुकूलं
नवमयमणिमालं नौमि निःशेषमूलम् ॥ ५ ॥
शबरिगिरिकुटीरं शत्रुसङ्घातघोरं
शठगिरिशतधारं शष्पितेन्द्रारिशूरम् ।
हरिगिरीशकुमारं हारिकेयूरहारं
नवजलदशरीरं नौमि विश्वैकवीरम् ॥ ६ ॥
सरसिजदलनेत्रं सारसारातिवक्त्रं
सजलजलदगात्रं सान्द्रकारुण्यपात्रम् ।
सहतनयकलत्रं साम्बगोविन्दपुत्रं
सकलविबुधमित्रं सन्नमामः पवित्रम् ॥ ७ ॥
इति श्री शबरिगिरिवास स्तोत्रम् ॥
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.