Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीचामुण्डा माहामाया श्रीमत्सिंहासनेश्वरी ।
श्रीविद्यावेद्यमहिमा श्रीचक्रपुरवासिनी ॥ १ ॥
श्रीकण्ठदयिता गौरी गिरिजा भुवनेश्वरी ।
महाकाली महालक्ष्मीः महावाणी मनोन्मनी ॥ २ ॥
सहस्रशीर्षसम्युक्ता सहस्रकरमण्डिता ।
कौसुम्भवसनोपेता रत्नकञ्चुकधारिणी ॥ ३ ॥
गणेशस्कन्दजननी जपाकुसुमभासुरा ।
उमा कात्यायनी दुर्गा मन्त्रिणी दण्डिनी जया ॥ ४ ॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
सचामररमावाणीसव्यदक्षिणसेविता ॥ ५ ॥
इन्द्राक्षी बगला बाला चक्रेशी विजयाम्बिका ।
पञ्चप्रेतासनारूढा हरिद्राकुङ्कुमप्रिया ॥ ६ ॥
महाबलाद्रिनिलया महिषासुरमर्दिनी ।
मधुकैटभसंहर्त्री मथुरापुरनायिका ॥ ७ ॥
कामेश्वरी योगनिद्रा भवानी चण्डिका सती ।
चक्रराजरथारूढा सृष्टिस्थित्यन्तकारिणी ॥ ८ ॥
अन्नपूर्णा ज्वलज्जिह्वा कालरात्रिस्वरूपिणी ।
निशुम्भशुम्भदमनी रक्तबीजनिषूदिनी ॥ ९ ॥
ब्राह्म्यादिमातृकारूपा शुभा षट्चक्रदेवता ।
मूलप्रकृतिरूपाऽऽर्या पार्वती परमेश्वरी ॥ १० ॥
बिन्दुपीठकृतावासा चन्द्रमण्डलमध्यगा ।
चिदग्निकुण्डसम्भूता विन्ध्याचलनिवासिनी ॥ ११ ॥
हयग्रीवागस्त्यपूज्या सूर्यचन्द्राग्निलोचना ।
जालन्धरसुपीठस्था शिवा दाक्षायणीश्वरी ॥ १२ ॥
नवावरणसम्पूज्या नवाक्षरमनुस्तुता ।
नवलावण्यरूपाढ्या ज्वलद्द्वात्रिंशतायुधा ॥ १३ ॥
कामेशबद्धमाङ्गल्या चन्द्ररेखाविभूषिता ।
चराचरजगद्रूपा नित्यक्लिन्नाऽपराजिता ॥ १४ ॥
ओड्याणपीठनिलया ललिता विष्णुसोदरी ।
दंष्ट्राकरालवदना वज्रेशी वह्निवासिनी ॥ १५ ॥
सर्वमङ्गलरूपाढ्या सच्चिदानन्दविग्रहा ।
अष्टादशसुपीठस्था भेरुण्डा भैरवी परा ॥ १६ ॥
रुण्डमालालसत्कण्ठा भण्डासुरविमर्दिनी ।
पुण्ड्रेक्षुकाण्डकोदण्डा पुष्पबाणलसत्करा ॥ १७ ॥
शिवदूती वेदमाता शाङ्करी सिंहवाहना ।
चतुःषष्ट्युपचाराढ्या योगिनीगणसेविता ॥ १८ ॥
वनदुर्गा भद्रकाली कदम्बवनवासिनी ।
चण्डमुण्डशिरश्छेत्री महाराज्ञी सुधामयी ॥ १९ ॥
श्रीचक्रवरताटङ्का श्रीशैलभ्रमराम्बिका ।
श्रीराजराजवरदा श्रीमत्त्रिपुरसुन्दरी ॥ २० ॥
[* अधिकश्लोकं –
शाकम्भरी शान्तिदात्री शतहन्त्री शिवप्रदा ।
राकेन्दुवदना रम्या रमणीयवराकृतिः ॥
*]
श्रीमच्चामुण्डिकादेव्या नाम्नामष्टोत्तरं शतम् ।
पठन् भक्त्याऽर्चयन् देवीं सर्वान् कामानवाप्नुयात् ॥ २१ ॥
इति श्री चामुण्डेश्वरी अष्टोत्तरशतनाम स्तोत्रम् ॥
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.