Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं
अमृतकलश विद्याज्ञान मुद्राः कराग्रैः ।
दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १ ॥
ऐङ्कारैक समस्तशत्रुरचनामावेद्य मूर्तिप्रदां
ऐश्वर्यादिकमष्टभोगफलदां ऐश्वर्यदां पुष्पिणीम् ।
ऐन्द्रव्याकरणादि शास्त्रवरदां ऐरावताराधितां
ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २ ॥
क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां
क्लीं विद्रावणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् ।
क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे
क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३ ॥
सौः शब्द प्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां
सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्य सम्पत्करीम् ।
सान्निध्यं दधतीं सदा प्रणमतां साम्राज्य लक्ष्मीप्रदां
सौः काराङ्कित पादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४ ॥
इति श्री बाला स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.