Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥ १ ॥
ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ॥ २ ॥
सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥ ३ ॥
कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ।
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥ ४ ॥
उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ।
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ॥ ५ ॥
वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ।
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ॥ ६ ॥
महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ।
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ॥ ७ ॥
ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥ ८ ॥
इति नाग कवचम् ।
इतर नागदेवता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.