Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गौरीशिववायुवराय अञ्जनिकेसरिसुताय च ।
अग्निपञ्चकजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥
वैशाखेमासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय आञ्जनेयाय मङ्गलम् ॥ २ ॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय आञ्जनेयाय मङ्गलम् ॥ ३ ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय आञ्जनेयाय मङ्गलम् ॥ ४ ॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय आञ्जनेयाय मङ्गलम् ॥ ५ ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय आञ्जनेयाय मङ्गलम् ॥ ७ ॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय आञ्जनेयाय मङ्गलम् ॥ ८ ॥
इतर श्री हनुमान् स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.