Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चण्डपापहरपादसेवनं
गण्डशोभिवरकुण्डलद्वयम् ।
दण्डिताखिलसुरारिमण्डलं
दण्डपाणिमनिशं विभावये ॥ १ ॥
कालकालतनुजं कृपालयं
बालचन्द्रविलसज्जटाधरम् ।
चेलधूतशिशुवासरेश्वरं
दण्डपाणिमनिशं विभावये ॥ २ ॥
तारकेशसदृशाननोज्ज्वलं
तारकारिमखिलार्थदं जवात् ।
तारकं निरवधेर्भवाम्बुधे-
-र्दण्डपाणिमनिशं विभावये ॥ ३ ॥
तापहारिनिजपादसंस्तुतिं
कोपकाममुखवैरिवारकम् ।
प्रापकं निजपदस्य सत्वरं
दण्डपाणिमनिशं विभावये ॥ ४ ॥
कामनीयकविनिर्जिताङ्गजं
रामलक्ष्मणकराम्बुजार्चितम् ।
कोमलाङ्गमतिसुन्दराकृतिं
दण्डपाणिमनिशं विभावये ॥ ५ ॥
इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्रीदण्डपाणि पञ्चरत्नम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.