Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कार्तिकेय करुणामृतराशे
कार्तिके यतहृदा तव पूजा ।
पूर्तये भवति वाञ्छितपङ्क्तेः
कीर्तये च रचिता मनुजेन ॥ १ ॥
अत्यन्तपापकर्मा
मत्तुल्यो नास्ति भूतले गुह भो ।
पूरयसि यदि मदिष्टं
चित्रं लोकस्य जायते भूरि ॥ २ ॥
कारागृहस्थितं य-
-श्चक्रे लोकेशमपि विधातारम् ।
तमनुल्लङ्घितशासन-
-मनिशं प्रणमामि षण्मुखं मोदात् ॥ ३ ॥
नाहं मन्त्रजपं ते
सेवां सपर्यां वा ।
नैसर्गिक्या कृपया
मदभीष्टं पूरयाशु तद्गुह भो ॥ ४ ॥
निखिलानपि मम मन्तू-
-न्सहसे नैवात्र संशयः कश्चित् ।
यस्मात्सहमानसुत-
-स्त्वमसि कृपावारिधे षडास्य विभो ॥ ५ ॥
यदि मद्वाच्छितदाने
शक्तिर्नास्तीति षण्मुख ब्रूषे ।
तदनृतमेव स्यात्ते
वाक्यं शक्तिं दधासि यत्पाणौ ॥ ६ ॥
मयूरस्य पत्रे प्रलम्बं पदाब्जं
दधानं ककुद्येव तस्यापरं च ।
सुरेन्द्रस्य पुत्र्या च वल्ल्या च पार्श्व-
-द्वयं भासयन्तं षडास्यं भजेऽहम् ॥ ७ ॥
विवेकं विरक्तिं शमादेश्च षट्कं
मुमुक्षां च दत्त्वा षडास्याशु मह्यम् ।
विचारे च बुद्धिं दृढां देहि वल्ली-
-सुरेन्द्रात्मजाश्लिष्टवर्ष्मन्नमस्ते ॥ ८ ॥
सुरेशानपुत्रीपुलिन्देशकन्या-
-समाश्लिष्टपार्श्वं कृपावारिराशिम् ।
मयूराचलाग्रे सदा वासशीलं
सदानन्ददं नौमि षड्वक्त्रमीशम् ॥ ९ ॥
स्वभक्तैर्महाभक्तितः पक्वदेहा-
-न्समानीय दूरात्पुरा स्थापितान्यः ।
क्षणात्कुक्कुटादीन्पुनः प्राणयुक्ता-
-न्करोति स्म तं भावयेऽहं षडास्यम् ॥ १० ॥
रवजितपरपुष्टरव
स्वरधिपपुत्रीमनोऽब्जशिशुभानो ।
पुरतो भव मम शीघ्रं
पुरहरमोदाब्धिपूर्णिमाचन्द्र ॥ ११ ॥
शतमखमुखसुरपूजित
नतमतिदानप्रचण्डपदसेव ।
श्रितजनदुःखविभेद-
-व्रतधृतकङ्कण नमोऽस्तु गुह तुभ्यम् ॥ १२ ॥
वृष्टिं प्रयच्छ षण्मुख
मय्यपि पापे कृपां विधायाशु ।
सुकृतिषु करुणाकरणे
का वा श्लाघा भवेत्तव भो ॥ १३ ॥
महीजलाद्यष्टतनोः पुराणां
हरस्य पुत्र प्रणतार्तिहारिन् ।
प्रपन्नतापस्य निवारणाय
प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १४ ॥
पादाब्जनम्राखिलदेवताले
सुदामसम्भूषितकम्बुकण्ठ ।
सौदामनीकोटिनिभाङ्गकान्ते
प्रयच्छ वृष्टिं गुह षण्मुखाशु ॥ १५ ॥
शिखिस्थिताभ्यां रमणीमणिभ्यां
पार्श्वस्थिताभ्यां परिसेव्यमानम् ।
स्वयं शिखिस्थं करुणासमुद्रं
सदा षडास्यं हृदि भावयेऽहम् ॥ १६ ॥
भूयाद्भूत्यै महत्यै भवतनुजननश्चूर्णितक्रौञ्चशैलो
लीलासृष्टाण्डकोटिः कमलभवमुखस्तूयमानात्मकीर्तिः ।
वल्लीदेवेन्द्रपुत्रीहृदयसरसिजप्रातरादित्यपुञ्जः
कारुण्यापारवारांनिधिरगतनयामोदवाराशिचन्द्रः ॥ १७ ॥
इति श्रीशृङ्गेरिजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री कार्तिकेय स्तोत्रम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.