Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।
विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १ ॥
त्वमेव सर्वलोकानामाप्यायनकरः सदा ।
क्षीरोद्भवाय देवाय नमः शङ्करशेखर ॥ २ ॥
युगानां युगकर्ता त्वं निशानाथो निशाकरः ।
संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३ ॥
ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।
ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४ ॥
इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।
दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५ ॥
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।
अहोरात्रकृतं पापं पठनादेव नश्यति ॥ ६ ॥
द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।
ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७ ॥
इति चन्द्र स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.