Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ १ ॥
अनसूयासुत श्रीशः जनपातकनाशन ।
दिगम्बर नमो नित्यं तुभ्यं मे वरदो भव ॥ २ ॥
भूतप्रेतपिशाचाद्याः यस्य स्मरण मात्रतः ।
दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् ॥ ३ ॥
यन्नामस्मरणाद्दैन्यं पापं तापं च नश्यति ।
भीतर्ग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् ॥ ४ ॥
दद्रुस्फोटक कुष्टादि महामारी विषूचिकाः ।
नश्यन्त्यन्येपि रोगाश्च दत्तात्रेयं नमामि तम् ॥ ५ ॥
सङ्गजा देशकालोत्थाः तापत्रय समुत्थिताः ।
शाम्यन्ति यत् स्मरणतो दत्तात्रेयं नमामि तम् ॥ ६ ॥
सर्पवृश्चिकदष्टाणां विषार्तानां शरीरिणाम् ।
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ॥ ७ ॥
त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ।
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ॥ ८ ॥
वैर्यादिकृतमन्त्रादि प्रयोगा यस्य कीर्तनात् ।
नश्यन्ति देहबाधाश्च दत्तात्रेयं नमामि तम् ॥ ९ ॥
यच्छिष्यस्मरणात् सद्यो गतनष्टादि लभ्यते ।
यश्चमे सर्वतस्त्राता दत्तात्रेयं नमामि तम् ॥ १० ॥
जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत् ॥ ११ ॥
देवनाथगुरो स्वामिन् देशिक स्वात्मनायक ।
त्राहि त्राहि कृपासिन्धो पूर्णपारायणं कुरु ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीवासुदेवानन्दसरस्वती विरचित श्री दत्तात्रेय शान्ति स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.