Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तपोयज्ञदानादिभिश्शुद्धबुद्धि-
र्विरक्तोग्रजातिः परे तुच्छ बुद्ध्य़ा ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य भक्त्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यस्य विद्वान्
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥
यदानन्दरूपप्रकाशस्वरूपं
निरस्त प्रपञ्चं परिच्छेद शून्यं ।
अहं ब्रह्मवृत्तैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥
यदज्ञानतो भाति विश्वं समस्तं
प्रणष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४ ॥
अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ॥
निषेधे कृते नेति नेतीति वाक्यै-
स्समाधिस्थितानां यदा भाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६ ॥
यदानन्दलेशैस्सदानन्दि विश्वं
यदा भाति चान्यत्तथा भाति सर्वम् ।
यदालोचने हेयमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७ ॥
यदानन्दसिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासस्समस्त प्रपञ्चः ।
तदा न स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥
स्वरूपानुसन्धानरूपस्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
शृणोतीह वा नित्यमुद्युक्त चित्तो
भवेद्विष्णुरत्रैव वेद प्रमाणात् ॥ ९ ॥
विज्ञाननौकां परिगृह्य कश्चि-
त्तरेद्यदज्ञानमयं भवाब्धिम् ।
ज्ञानाम्भसा यः परिहृत्य तृष्णां
विष्णोः पदं याति स एव धन्यः ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्करभगवत्पादाचार्य विरचितं विज्ञाननौकाष्टकम् ॥
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.