Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं ओं ओंकाररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं
त्रैगुण्यातीतलीलं कलयति मनसा तेजसोदारवृत्तिः ।
योगीन्द्रा ब्रह्मरन्ध्रे सहजगुणमयं श्रीहरेन्द्रं स्वसञ्ज्ञं
गं गं गं गं गणेशं गजमुखमनिशं व्यापकं चिन्तयन्ति ॥ १ ॥
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे पाणिशुण्डं
क्रों क्रों क्रों क्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य मूले ।
दं दं दं दन्तमेकं दधतमभिमुखं कामधेन्वादिसेव्यं
धं धं धं धारयन्तं दधतमतिशयं सिद्धिबुद्धिप्रदं तम् ॥ २ ॥
तुं तुं तुं तुङ्गरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं
क्लीं क्लीं क्लीं कामनाथं गलितमददलं लोलमत्तालिमालम् ।
ह्रीं ह्रीं ह्रींकाररूपं सकलमुनिजनैर्ध्येयमुद्दिक्षुदण्डं
श्रीं श्रीं श्रीं संश्रयन्तं निखिलनिधिफलं नौमि हेरम्बलम्बम् ॥ ३ ॥
ग्लौं ग्लौं ग्लौंकारमाद्यं प्रणवमयमहामन्त्रमुक्तावलीनां
सिद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।
डां डां डां डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं
यं यं यं यक्षराजं जपति मुनिजनो बाह्यमभ्यन्तरं च ॥ ४ ॥
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं
ध्येयं यं सूर्यबिम्बे उरसि च विलसत्सर्पयज्ञोपवीतम् ।
स्वाहा हुं फट् समेतैष्ठ ठ ठ ठ सहितैः पल्लवैः सेव्यमानं
मन्त्राणां सप्तकोटिप्रगुणित महिमध्यानमीशं प्रपद्ये ॥ ५ ॥
पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षड्दलं सूपपत्रं
तस्योर्ध्वं बद्धरेखा वसुदलकमलं बाह्यतोऽधश्च तस्य ।
मध्ये हुङ्कारबीजं तदनु भगवतश्चाङ्गषट्कं षडस्रे
अष्टौ शक्त्यश्च सिद्धिर्वटुगणपतेर्वक्रतुण्डस्य यन्त्रम् ॥ ६ ॥
धर्माद्यष्टौ प्रसिद्धा दिशि विदिशि गणान्बाह्यतो लोकपालान्
मध्ये क्षेत्राधिनाथं मुनिजनतिलकं मन्त्रमुद्रापदेशम् ।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यैः
नैवेद्यैर्मोदकानां स्तुतिनटविलसद्गीतवादित्रनादैः ॥ ७ ॥
राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदास्ते
लक्ष्मीः सर्वाङ्गयुक्ता त्यजति न सदनं किङ्कराः सर्वलोकाः ।
पुत्राः पौत्राः प्रपौत्रा रणभुवि विजयो द्यूतवादे प्रवीणो
यस्येशो विघ्नराजो निवसति हृदये भक्तिभाजां स देवः ॥ ८ ॥
इति श्रीमच्छङ्कराचार्यकृत वक्रतुण्ड सोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.