Sri Vaidyanatha Ashtakam – श्री वैद्यनाथाष्टकम्


श्रीरामसौमित्रिजटायुवेद
षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय
श्रीवैद्यनाथाय नमः शिवाय ॥ १ ॥

गङ्गाप्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय
श्रीवैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्रीवैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्तरोग-
-प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्रीवैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्रीवैद्यनाथाय नमः शिवाय ॥ ५ ॥

वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्रीवैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां
श्रीवैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्रीनीलकण्ठाय वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय
श्रीवैद्यनाथाय नमः शिवाय ॥ ८ ॥

बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९ ॥

इति श्री वैद्यनाथाष्टकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed