Sri Vaidyanatha Ashtakam – śrī vaidyanāthāṣṭakam


śrīrāmasaumitrijaṭāyuvēda
ṣaḍānanāditya kujārcitāya |
śrīnīlakaṇṭhāya dayāmayāya
śrīvaidyanāthāya namaḥ śivāya || 1 ||

gaṅgāpravāhēndu jaṭādharāya
trilōcanāya smara kālahantrē |
samasta dēvairabhipūjitāya
śrīvaidyanāthāya namaḥ śivāya || 2 ||

bhaktapriyāya tripurāntakāya
pinākinē duṣṭaharāya nityam |
pratyakṣalīlāya manuṣyalōkē
śrīvaidyanāthāya namaḥ śivāya || 3 ||

prabhūtavātādi samastarōga-
-praṇāśakartrē munivanditāya |
prabhākarēndvagnivilōcanāya
śrīvaidyanāthāya namaḥ śivāya || 4 ||

vākṣrōtranētrāṅghri vihīnajantōḥ
vākṣrōtranētrāṅghri sukhapradāya |
kuṣṭhādisarvōnnatarōgahantrē
śrīvaidyanāthāya namaḥ śivāya || 5 ||

vēdāntavēdyāya jaganmayāya
yōgīśvaradhyēyapadāmbujāya |
trimūrtirūpāya sahasranāmnē
śrīvaidyanāthāya namaḥ śivāya || 6 ||

svatīrthamr̥dbhasmabhr̥tāṅgabhājāṁ
piśācaduḥkhārtibhayāpahāya |
ātmasvarūpāya śarīrabhājāṁ
śrīvaidyanāthāya namaḥ śivāya || 7 ||

śrīnīlakaṇṭhāya vr̥ṣadhvajāya
srakgandhabhasmādyabhiśōbhitāya |
suputradārādi subhāgyadāya
śrīvaidyanāthāya namaḥ śivāya || 8 ||

bālāmbikēśa vaidyēśa bhavarōgaharēti ca |
japēnnāmatrayaṁ nityaṁ mahārōganivāraṇam || 9 ||

iti śrī vaidyanāthāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed