Devi Aswadhati Stotram (Cheti bhavan nikhila kheti) – dēvī aśvadhāṭi stōtram


cēṭī bhavannikhilakhēṭī kadambavanavāṭīṣu nākipaṭalī
kōṭīra cārutara kōṭī maṇīkiraṇa kōṭī karambita padā |
pāṭīra gandhi kucaśāṭī kavitva paripāṭīmagādhipasutā
ghōṭīkhurādadhikadhāṭīmudāra mukha vīṭīrasēna tanutām || 1 ||

dvaipāyana prabhr̥ti śāpāyudha tridiva sōpāna dhūli caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanōda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudañcayatu māṁ
rūpādhikā śikhari bhūpāla vaṁśamaṇi dīpāyitā bhagavatī || 2 ||

yā:’:’lībhirātma tanutā:’:’līnakr̥tpriyaka pālīṣu khēlati bhavā
vyālī nakulyasita cūlī bharā caraṇa dhūlī lasanmuṇigaṇā |
yā:’:’lī bhr̥ti śravasi tālī dalaṁ vahati yā:’:’līka śōbhi tilakā
sā:’:’lī karōtu mama kālī manaḥ svapada nālīka sēvana vidhau || 3 ||

bālāmr̥tāṁśu nibha phālā manāgaruṇa cēlā nitamba phalakē
kōlāhala kṣapita kālā:’marā:’kuśala kīlāla śōṣaṇa raviḥ |
sthulākucē jaladanīlā kacē kalita līlā kadamba vipinē
śūlāyudha praṇata śīlā dadhātu hr̥di śailādhirājatanayā || 4 ||

kambāvatīva saviḍambā galēna navatumbā:’:’bha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipinē |
ambā kuraṅgamada jambāla rōciriha lambālakā diśatu mē
śaṁ bāhulēya śaśi bimbābhirāma mukha sambādhita stanabharā || 5 ||

dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumanō-
-vāsā vipañcikr̥ta rāsā vidhūta madhumāsā:’ravinda madhurā |
kāsāra sūnatati bhāsā:’bhirāma tanurā:’:’sāra śīta karuṇā
nāsāmaṇi pravara bhāsā śivā timiramāsādayēduparatim || 6 ||

nyaṅkākarē vapuṣi kaṅkāla rakta puṣi kaṅkādipakṣi viṣayē
tvaṁ kāmanāmayasi kiṁ kāraṇaṁ hr̥daya paṅkārimēhi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumanō
jhaṅkāri bhr̥ṅgatatimaṅkānupēta śaśisaṅkāśa vaktrakamalām || 7 ||

jambhāri kumbhi pr̥thu kumbhā:’pahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhā:’pahōrugati ḍimbhā:’nurañjita padā |
śambhāvudāra parirambhāṅkuratpulaka dambhā:’nurāga piśunā
śaṁ bhāsurā:’:’bharaṇa gumphā sadā diśatu śumbhāsura praharaṇā || 8 ||

dākṣāyaṇī danujaśikṣā vidhau vikr̥ta dīkṣā manōhara guṇā
bhikṣāśinō naṭana vīkṣā vinōdamukhi dakṣādhvara praharaṇā |
vīkṣāṁ vidhēhi mayi dakṣā svakīyajana pakṣā vipakṣa vimukhī
yakṣēśa sēvita nirākṣēpa śakti jayalakṣmyā:’vadhāna kalanā || 9 ||

vandāru lōka vara sandāyinī vimala kundāvadāta radanā
br̥ndārabr̥nda maṇibr̥ndā:’ravinda makarandābhiṣikta caraṇā |
mandānilā:’:’kalita mandāradāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindāsanā diśatu mē || 10 ||

yatrāśayō lagati tatrāgajā vasatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsaka prakara sutrāṇakāri caraṇā |
chatrānilātiraya patrābhirāma guṇa mitrāmarī sama vadhūḥ
kutrāsahīna maṇicitrākr̥ti sphurita putrādi dāna nipuṇā || 11 ||

kūlātigāmi bhayatūlā:’:’vali jvalana kīlā nijastuti vidhā
kōlāhalakṣapita kālāmarī kuśala kīlāla pōṣaṇa nabhā |
sthūlākucē jalada nīlākacē kalita līlā kadamba vipinē
śūlāyudha praṇatiśīlā vibhātu hr̥di śailādhirājatanayā || 12 ||

indhāna kīra maṇibandhā bhavē hr̥dayabandhāvatīva rasikā
sandhāvatī bhuvana sandhāraṇēpyamr̥ta sindhāvudāranilayā |
gandhā:’nubhāva muhurandhā:’li pīta kacabandhā samarpayatu mē
śaṁ dhāma bhānumapi rundhānamāśu padasandhānamapyanugatā || 13 ||

iti mahākavi kālidāsa kr̥ta dēvī aśvadhāṭi stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed