Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmīśamīśāna nirvāṇarūpaṁ
vibhuṁ vyāpakaṁ brahmavēdasvarūpam |
nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ
cidākāśamākāśavāsaṁ bhajē:’ham || 1 ||
nirākāramōṅkāramūlaṁ turīyaṁ
girājñānagōtītamīśaṁ girīśam |
karālaṁ mahākālakālaṁ kr̥pāluṁ
guṇāgārasaṁsārapāraṁ natō:’ham || 2 ||
tuṣārādrisaṅkāśagauraṁ gabhīraṁ
manōbhūtakōṭiprabhāsī śarīram |
sphuranmaulikallōlinī cārugaṅgā
lasadbhālabālēndu kaṇṭhē bhujaṅgam || 3 ||
calatkuṇḍalaṁ śubhranētraṁ viśālaṁ
prasannānanaṁ nīlakaṇṭhaṁ dayālum |
mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ
priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi || 4 ||
pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ parēśaṁ
akhaṇḍaṁ bhajē bhānukōṭiprakāśam |
trayīśūlanirmūlanaṁ śūlapāṇiṁ
bhajē:’haṁ bhavānīpatiṁ bhāvagamyam || 5 ||
kalātītakalyāṇakalpāntakārī
sadāsajjanānandadātā purārī |
cidānandasandōhamōhāpahārī
prasīda prasīda prabhō manmathārī || 6 ||
na yāvadumānāthapādāravindaṁ
bhajantīha lōkē parē vā narāṇām |
na tāvatsukhaṁ śānti santāpanāśaṁ
prasīda prabhō sarvabhūtādhivāsam || 7 ||
na jānāmi yōgaṁ japaṁ naiva pūjāṁ
natō:’haṁ sadā sarvadā dēva tubhyam |
jarājanmaduḥkhaughatātapyamānaṁ
prabhō pāhi śāpānnamāmīśa śambhō || 8 ||
rudrāṣṭakamidaṁ prōktaṁ viprēṇa haratuṣṭayē |
yē paṭhanti narā bhaktyā tēṣāṁ śambhuḥ prasīdati || 9 ||
iti śrīgōsvāmi tulasīdāsa kr̥taṁ śrīrudrāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.