(तै।ब्रा।२।८।८।६) श्र॒द्धाया॒ऽग्निः समि॑ध्यते । श्र॒द्धया॑ विन्दते...
(ऋ।१०।१५१) श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां...
स्तोत्रनिधि → नागदेवता स्तोत्राणि → सर्प सूक्तम् नमो॑ अस्तु स॒र्पेभ्यो॒...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → पुरुष सूक्तम् ओं तच्छं॒...
स्तोत्रनिधि → श्री हनुमान् स्तोत्राणि → पवमान सूक्तम् ओम् ॥...
ओं गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यै॒: पय॑स्वती॒रन्ति॒राशा॑नो अस्तु...
स्तोत्रनिधि → नवग्रह स्तोत्राणि → नवग्रह सूक्तम् ओं शुक्लाम्बरधरं...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → नारायणोपनिषत् ओं स॒ह ना॑ववतु । स॒ह...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → नारायण सूक्तम् ओं स॒ह ना॑ववतु ।...
(तै।सं,काण्ड-३,प्रपाठकः-५,अनुवाक-१) कृत्तिक - अ॒ग्निर्न॑: पातु॒ कृत्ति॑काः ।...
ओं यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स...
(ऋ।वे।१०।८३,८४) यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → महानारायणोपनिषत् ह॒रि॒: ओम् ॥ शं...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → श्री गणेश सूक्तम् (ऋग्वेदीय) आ तू न॑...
स्तोत्रनिधि → श्री दुर्गा स्तोत्राणि → दुर्गा सूक्तम् ओं जा॒तवे॑दसे...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → देवी सूक्तम् ओं अ॒हं...
स्तोत्रनिधि → वेद सूक्तानि → चतुर्वेदमन्त्राणि ओं अ॒ग्निमी᳚ले...
ओं ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।...
ओं भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते...
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा...
स्तोत्रनिधि → वेद सूक्तानि → आयुष्य सूक्तम् यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र...
स्तोत्रनिधि → वेद सूक्तानि → अग्नि सूक्तम् (ऋ।वे।१।१।१) अ॒ग्निमी॑ले...
स्तोत्रनिधि → वेद सूक्तानि → अघमर्षण सूक्तम् हिर॑ण्यशृङ्गं॒ वरु॑णं॒...
स्तोत्रनिधि → वेद सूक्तानि → आ नो भद्राः सूक्तम् आ नो᳚ भ॒द्राः क्रत॑वो...