ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशान्ताय...
मन्दस्मित स्फुरित मुग्धमुखारविन्दं कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।...
प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् । नीलग्रीवं...
ब्रह्मरन्ध्रे ध्रुवो मेऽव्याल्ललाटेऽव्यात्त पञ्चमः । /ओं,न/ अक्षियुग्मे...
पुरा माययापीडितं दर्पयुक्तं महाधर्मरूपं त्रिषं तस्य भागे ।...
अस्य श्री दक्षिणामूर्ति मालामन्त्र स्तवस्य ब्रह्मा ऋषिः गायत्री छन्दः...
अस्य श्री दक्षिणामूर्ति हृदय स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः गायत्री...
वरदानकराब्जाय वटमूलनिवासिने । वदान्याय वरेण्याय वामदेवाय मङ्गलम् ॥ १ ॥...
शिवमद्भुतकीर्तिधरं वरदं शुभमङ्गलपुण्यपराक्रमदम् । करुणाजलधिं...
- पूर्वपीठिका - श्रीपार्वत्युवाच । देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम्...
चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं सुखयन्तं...
- छप्पय - सिंधु-तरन, सिय-सोच-हरन, रबि-बालबरन-तनु । भुज बिसाल, मूरति कराल कालहुको...
श्री रघुवीर भक्त हितकारी । सुनि लीजै प्रभु अरज हमारी ॥ १ ॥ निशि दिन ध्यान धरै...
वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् । रक्तशुक्लप्रभामिश्रमतर्क्यं...
ओं भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।...
वराऽभयकरं देवं सच्चिदानन्दविग्रहम् । दत्तात्रेयं गुरुं ध्यात्वा...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा । पुनः...