Sripada Srivallabha Stotram 2 – श्रीपाद श्रीवल्लभ स्तोत्रम् २


श्रीपाद वल्लभ गुरोः वदनारविन्दं
वैराग्यदीप्ति परमोज्ज्वलमद्वितीयम् ।
मन्दस्मितं सुमधुरं करुणार्द्रनेत्रं
संसारतापहरणं सततं स्मरामि ॥ १ ॥

श्रीपाद वल्लभ गुरोः करकल्पवृक्षं
भक्तेष्टदाननिरतं रिपुसङ्क्षयं वै ।
संस्मरणमात्र चितिजागरणं सुभद्रं
संसारभीतिशमनं सततं भजामि ॥ २ ॥

श्रीपाद वल्लभ गुरोः परमेश्वरस्य
योगीश्वरस्य शिवशक्तिसमन्वितस्य ।
श्रीपर्वतस्यशिखरं खलु सन्निविष्टं
त्रैलोक्यपावनपदाब्जमहं नमामि ॥ ३ ॥

इति श्रीपाद श्रीवल्लभ स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed