Sri Vipareeta Pratyangira Stotram – श्री विपरीत प्रत्यङ्गिरा स्तोत्रम्


महेश्वर उवाच ।
शृणु देवि महाविद्यां सर्वसिद्धिप्रदायिकाम् ।
यस्य विज्ञानमात्रेण शत्रुवर्गा लयं गताः ॥ १ ॥

विपरीतमहाकाली सर्वभूतभयङ्करी ।
यस्याः प्रसङ्गमात्रेण कम्पते च जगत्त्रयम् ॥ २ ॥

न च शान्तिप्रदः कोऽपि परमेशो न चैव हि ।
देवताः प्रलयं यान्ति किं पुनर्मानवादयः ॥ ३ ॥

पठनाद्धारणाद्देवि सृष्टिसंहारको भवेत् ।
अभिचारादिकाः सर्वा या यासाध्यतमाः क्रिया ॥ ४ ॥

स्मरणेन महाकाल्याः नाशं जग्मुः सुरेश्वरि ।
सिद्धिविद्या महाकाली यत्रेवेह च मोदते ॥ ५ ॥

सप्तलक्षमहाविद्या गोपिता परमेश्वरि ।
महाकाली महादेवी शङ्करस्येष्टदेवता ॥ ६ ॥

यस्याः प्रसादमात्रेण परब्रह्म महेश्वरः ।
कृत्रिमादिविषघ्नी सा प्रलयादि निवर्तिका ॥ ७ ॥

त्वदङ्घ्रिदर्शनादेव देवि कम्पमानो महेश्वर ।
यस्य निग्रहमात्रेण पृथिवी प्रलयं गता ॥ ८ ॥

दशविद्याः सदा ज्ञाता दशद्वारसमाश्रिता ।
प्राचीद्वारे भुवनेशी दक्षिणे कालिका तथा ॥ ९ ॥

नाक्षत्री पश्चिमे द्वारे उत्तरे भैरवी तथा ।
ऐशान्यां सततं देवि प्रचण्डचण्डिका तथा ॥ १० ॥

आग्नेय्यां बागलादेवी रक्षः कोणे मतङ्गिनी ।
धूमावती च वायव्वे अधे ऊर्ध्वे च सुन्दरी ॥ ११ ॥

सम्मुखे षोडशी देवी जाग्रत्स्वप्नस्वरूपिणी ।
वामभागे च देवेशी महात्रिपुरसुन्दरी ॥ १२ ॥

अंशरूपेण देवेशि सर्वा देव्यः प्रतिष्ठिताः ।
महाप्रत्यङ्गिरा चैव विपरीता तथोदिता ॥ १३ ॥

महाविष्णुर्यदा ज्ञाता भुवनानां महेश्वरि ।
कर्ता पाता च संहर्ता सत्यं सत्यं वदामि ते ॥ १४ ॥

भुक्तिमुक्तिप्रदा देवि महाकाली सुनिश्चिता ।
वेदशास्त्रप्रगुप्ता सा न दृश्या देवतैरपि ॥ १५ ॥

अनन्तकोटिसूर्याभा सर्वजन्तुभयङ्करी । [शत्रु]
ध्यानज्ञानविहीना सा वेदान्तामृतवर्षिणी ॥ १६ ॥

सर्वमन्त्रमयी काली निगमागमकारिणी ।
निगमागमकारी सा महाप्रलयकारिणी ॥ १७ ॥

यस्याङ्गघर्मलवा च सा गङ्गा परमोदिता ।
महाकाली नगेन्द्रस्था विपरीता महोदया ॥ १८ ॥

विपरीता प्रत्यङ्गिरा तत्र काली प्रतिष्ठिता ।
सदा स्मरणमात्रेण शतॄणां निगमागमाः ॥ १९ ॥

नाशं जग्मुः नाशमायुः सत्यं सत्यं वदामि ते ।
परब्रह्म महादेवी पूजनैरीश्वरो भवेत् ॥ २० ॥

शिवकोटिसमो योगी विष्णुकोटिसमः स्थिरः ।
सर्वैराराधिता सा वै भुक्तिमुक्तिप्रदायिनी ॥ २१ ॥

गुरुमन्त्रशतं जप्त्वा श्वेतसर्षपमानेयत् ।
दशदीशो विकिरेत् तान् सर्वशतृक्षयाप्तये ॥ २२ ॥

गुरु मन्त्रः –
ओं हूं स्फारय स्फारय मारय मारय शत्रुवर्गान् नाशय नाशय स्वाहा ॥ २३ ॥

आत्मरक्षां शत्रुनाशं सा करोति च तत् क्षणात् ।
ऋषिन्यासादिकं कृत्वा सर्षपैर्मारणं चरेत् ॥ २४ ॥

विनियोगः –
अस्य श्रीमहाविपरीतप्रत्यङ्गिरा स्तोत्रमन्त्रस्य श्रीमहाकालभैरव ऋषिः त्रिष्टुप् छन्दः श्रीमहाविपरीत प्रत्यङ्गिरा देवता हूं बीजं ह्रीं शक्तिः क्लीं कीलकं मम श्रीमहाविपरीत प्रत्यङ्गिराप्रसादात् सर्वत्र सर्वदा सर्वविधरक्षापूर्वक सर्वशत्रूणां नाशार्थे यथोक्तफलप्राप्त्यर्थे वा पाठे विनियोगः ॥

ऋष्यादिन्यासः –
शिरसि श्रीमहाकालभैरव ऋषये नमः ।
मुखे त्रिष्टुप् छन्दसे नमः ।
हृदि श्रीमहाविपरीतप्रत्यङ्गिरा देवतायै नमः ।
गुह्ये हूं बीजाय नमः ।
पादयोः ह्रीं शक्तये नमः ।
नाभौ क्लीं कीलकाय नमः ।
सर्वाङ्गे मम श्रीमहाविपरीतप्रत्यङ्गिराप्रसादात् सर्वत्र सर्वदा सर्वविध रक्षापूर्वक सर्वशत्रूणां नाशार्थे यथोक्तफलप्राप्त्यर्थे वा पाठे विनियोगाय नमः ॥ ॥

करन्यासः –
हूं ह्रीं क्लीं ओं अङ्गुष्ठाभ्यां नमः ।
हूं ह्रीं क्लीं ओं तर्जनीभ्यां नमः ।
हूं ह्रीं क्लीं ओं मध्यमाभ्यां नमः ।
हूं ह्रीं क्लीं ओं अनामिकाभ्यां नमः ।
हूं ह्रीं क्लीं ओं कनिष्ठिकाभ्यां नमः ।
हूं ह्रीं क्लीं ओं करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
हूं ह्रीं क्लीं ओं हृदयाय नमः ।
हूं ह्रीं क्लीं ओं शिरसे स्वाहा ।
हूं ह्रीं क्लीं ओं शिखायै वषट् ।
हूं ह्रीं क्लीं ओं कवचाय हुम् ।
हूं ह्रीं क्लीं ओं नेत्रत्रयाय वौषट् ।
हूं ह्रीं क्लीं ओं अस्त्राय फट् ।

मूलमन्त्रः –
ओं नमो विपरीतप्रत्यङ्गिरायै सहस्रानेककार्यलोचनायै कोटिविद्युज्जिह्वायै महाव्यापिन्यै संहाररूपायै जन्मशान्तिकारिण्यै, मम सपरिवारकस्य भाविभूतभवच्छत्रुदारापत्यान् संहारय संहारय महाप्रभावं दर्शय दर्शय हिलि हिलि किलि किलि मिलि मिलि चिलि चिलि भूरि भूरि विद्युज्जिह्वे ज्वल ज्वल प्रज्वल प्रज्वल ध्वंसय ध्वंसय प्रध्वंसय प्रध्वंसय ग्रासय ग्रासय पिब पिब नाशय नाशय त्रासय त्रासय वित्रासय वित्रासय मारय मारय विमारय विमारय भ्रामय भ्रामय विभ्रामय विभ्रामय द्रावय द्रावय विद्रावय विद्रावय हूं हूं फट् स्वाहा ॥ १ ॥

हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं विपरीतप्रत्यङ्गिरे हूं लं ह्रीं लं क्लीं लं ओं लं फट् फट् स्वाहा ॥ २ ॥

हूं लं ह्रीं क्लीं ओं विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य यावच्छत्रून् देवता पितृ पिशाच नाग गरुड किन्नर विद्याधर गन्धर्व यक्ष राक्षस लोकपालान् ग्रह भूत नर लोकान् समन्त्रान् सौषधान् सायुधान् ससहायान् पाणौ छिन्धि छिन्धि भिन्धि भिन्धि निकृन्तय निकृन्तय छेदय छेदय उच्चाटय उच्चाटय मारय मारय तेषां साहङ्कारादिधर्मान् कीलय कीलय घातय घातय नाशय नाशय विपरीतप्रत्यङ्गिरे स्फ्रें स्फ्रेत्कारिणी ओं ओं जं ओं ओं जं ओं ओं जं ओं ओं जं ओं ओं जं, ओं ठः ओं ठः ओं ठः ओं ठः ओं ठः, मम सपरिवारकस्य शत्रूणां सर्वाः विद्याः स्तम्भय स्तम्भय नाशय नाशय हस्तौ स्तम्भय स्तम्भय नाशय नाशय मुखं स्तम्भय स्तम्भय नाशय नाशय नेत्राणि स्तम्भय स्तम्भय नाशय नाशय दन्तान् स्तम्भय स्तम्भय नाशय नाशय जिह्वां स्तम्भय स्तम्भय नाशय नाशय पादौ स्तम्भय स्तम्भय नाशय नाशय गुह्यं स्तम्भय स्तम्भय नाशय नाशय सकुटुम्बानां स्तम्भय स्तम्भय नाशय नाशय स्थानं स्तम्भय स्तम्भय नाशय नाशय स प्राणान् कीलय कीलय नाशय नाशय हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ऐं ऐं ऐं ऐं ऐं ऐं ऐं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ३ ॥

मम सपरिवारकस्य सर्वतो रक्षां कुरु कुरु फट् फट् स्वाहा ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ऐं ह्रूं ह्रीं क्लीं सों विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य भूतभविष्यच्छत्रूणामुच्चाटनं कुरु कुरु हूं हूं फट् फट् स्वाहा ॥ ४ ॥

ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं वं वं वं वं वं लं लं लं लं लं रं रं रं रं रं यं यं यं यं यं ओं ओं ओं ओं ओं नमो भगवति विपरीतप्रत्यङ्गिरे दुष्टचाण्डालिनी त्रिशूल वज्राङ्कुश शक्तिशूल धनुः शर पाश धारिणी, शत्रु रुधिर चर्म मेदो मांसाऽस्थि मज्जाशुक्र मेहन वसा वाक् प्राण मस्तक हेत्वादिभक्षिणी परब्रह्मशिवे ज्वालामालिनी शत्रूच्चाटन मारण क्षोभण स्तम्भन मोहन द्रावण जृम्भण भ्रामण रौद्रण सन्तापन यन्त्र मन्त्र तन्त्र अन्तर्याग पुरश्चरण भूतशुद्धि पूजाफल परम निर्वाण हारण कारिणि, कपाल खट्वाङ्ग परशु धारिणि, मम सपरिवारकस्य भूतभविष्यच्छत्रून् ससहायान् सवाहनान् हन हन रण रण दह दह दम दम धम धम पच पच मथ मथ लङ्घय लङ्घय खादय खादय चर्वय चर्वय व्यथय व्यथय ज्वरय ज्वरय मूकान् कुरु कुरु ज्ञानं हर हर हूं हूं फट् फट् स्वाहा ॥ ५ ॥

ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं हूं हूं हूं हूं हूं हूं हूं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं विपरीतप्रत्यङ्गिरे ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं हूं हूं हूं हूं हूं हूं हूं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ६ ॥

मम सपरिवारकस्य कृत मन्त्र यन्त्र तन्त्र हवन कृत्यौषध विषचूर्ण शस्त्राद्यभिचार सर्वोपद्रवादिकं येन कृतं कारितं कुरुते करिष्यति वा तान् सर्वान् हन हन स्फारय स्फारय सर्वतो रक्षां कुरु कुरु हूं हूं फट् फट् स्वाहा ॥ ७ ॥

हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ८ ॥

ओं हूं ह्रीं क्लीं ओं अं विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य शत्रवः कुर्वन्ति करिष्यन्ति शत्रुश्च कारयामास कारयन्ति कारयिष्यन्ति याऽन्यां कृत्यान् तैः सार्धं तांस्तां विपरीतां कुरु कुरु नाशय नाशय मारय मारय श्मशानस्थानं कुरु कुरु कृत्यादिकां क्रियां भाविभूतभवच्छत्रूणां यावत् कृत्यादिकां विपरीतां कुरु कुरु तान् डाकिनीमुखे हारय हारय भीषय भीषय त्रासय त्रासय परमशमनरूपेण हन हन धर्मावच्छिन्न निर्वाणं हर हर तेषां इष्टदेवानां शासय शासय क्षोभय क्षोभय, प्राणादि मनो बुद्ध्यहङ्कार क्षुत्तृष्णाऽऽकर्षण लयन आवागमन मरणादिकं नाशय नाशय हूं हूं ह्रीं ह्रीं क्लीं क्लीं ओं ओं फट् फट् स्वाहा ॥ ९ ॥

क्षं लं हं सं षं शं वं लं रं यम् । मं भं बं फं पम् । नं धं दं थं तम् । णं ढं डं ठं टम् । ञं झं जं छं चम् । ङं घं गं खं कम् । आः अं औं ओं ऐं एं लूं* लुं* ॠं ऋं ऊं उं ईं इं आं अम् । हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं विपरीतप्रत्यङ्गिरे हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ १० ॥

क्षं लं हं सं षं शं वं लं रं यम् । मं भं बं फं पम् । नं धं दं थं तम् । णं ढं डं ठं टम् । ञं झं जं छं चम् । ङं घं गं खं कम् । आः अं औं ओं ऐं एं लूं* लुं* ॠं ऋं ऊं उं ईं इं आं अम् । हूं हूं हूं हूं हूं हूं हूं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं क्लीं ओं ओं ओं ओं ओं ओं ओं फट् फट् स्वाहा ॥ ११ ॥

अः अं औं ओं ऐं एं लूं लुं ॠं ऋं ऊं उं ईं इं आं अम् । ङं घं गं खं कम् । ञं झं जं छं चम् । णं ढं डं ठं टम् । नं धं दं थं तम् । मं भं बं फं पम् । क्षं लं हं सं षं शं वं लं रं यम् । ओं ओं ओं ओं ओं ओं ओं मम सपरिवारकस्य स्थाने शत्रूणां कृत्यान् सर्वान् विपरीतान् कुरु कुरु तेषां मन्त्र यन्त्र तन्त्रार्चन श्मशानारोहण भूमिस्थापन भस्मप्रक्षेपण पुरश्चरण होमाभिषेकादिकान् कृत्यान् दूरी कुरु कुरु हूं विपरीतप्रत्यङ्गिरे मां सपरिवारकं सर्वतः सर्वेभ्यो रक्ष रक्ष हूं ह्रीं फट् स्वाहा ॥ १२ ॥

अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं आः । कं खं गं घं ङम् । चं छं जं झं ञम् । टं ठं डं ढं णम् । तं थं दं धं नम् । पं फं बं भं मम् । यं रं लं वं शं षं सं हं लं क्षम् । ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं हूं ह्रीं क्लीं ओं विपरीतप्रत्यङ्गिरे हूं ह्रीं क्लीं ओं फट् स्वाहा ॥ १३ ॥

ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीं ओं क्लीं ह्रीं श्रीम् । अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं आः । कं खं गं घं ङम् । चं छं जं झं ञम् । टं ठं डं ढं णम् । तं थं दं धं नम् । पं फं बं भं मम् । यं रं लं वं शं षं सं हं लं क्षम् । विपरीतप्रत्यङ्गिरे । मम सपरिवारकस्य शत्रूणां विपरीतक्रियां नाशय नाशय त्रुटिं कुरु कुरु तेषामिष्टदेवतादि विनाशं कुरु कुरु सिद्धिं अपनय अपनय विपरीतप्रत्यङ्गिरे शत्रुमर्दिनि भयङ्करि नानाकृत्यामर्दिनि ज्वालिनि महाघोरतरे त्रिभुवनभयङ्करि, मम सपरिवारकस्य चक्षुः श्रोत्राणि पादौ सर्वतः सर्वेभ्यः सर्वदा रक्षां कुरु कुरु स्वाहा ॥ १४ ॥

श्रीं ह्रीं ऐं ओं वसुन्धरे मम सपरिवारकस्य स्थानं रक्ष रक्ष हूं फट् स्वाहा ॥ १५ ॥

श्रीं ह्रीं ऐं ओं महालक्ष्मि मम सपरिवारकस्य पादौ रक्ष रक्ष हूं फट् स्वाहा ॥ १६ ॥

श्रीं ह्रीं ऐं ओं चण्डिके मम सपरिवारकस्य जङ्घे रक्ष रक्ष हूं फट् स्वाहा ॥ १७ ॥

श्रीं ह्रीं ऐं ओं चामुण्डे मम सपरिवारकस्य गुह्यं रक्ष रक्ष हूं फट् स्वाहा ॥ १८ ॥

श्रीं ह्रीं ऐं ओं इन्द्राणि मम सपरिवारकस्य नाभिं रक्ष रक्ष हूं फट् स्वाहा ॥ १९ ॥

श्रीं ह्रीं ऐं ओं नारसिंहि मम सपरिवारकस्य बाहूं रक्ष रक्ष हूं फट् स्वाहा ॥ २० ॥

श्रीं ह्रीं ऐं ओं वाराहि मम सपरिवारकस्य हृदयं रक्ष रक्ष हूं फट् स्वाहा ॥ २१ ॥

श्रीं ह्रीं ऐं ओं वैष्णवि मम सपरिवारकस्य कण्ठं रक्ष रक्ष हूं फट् स्वाहा ॥ २२ ॥

श्रीं ह्रीं ऐं ओं कौमारि मम सपरिवारकस्य वक्त्रं रक्ष रक्ष हूं फट् स्वाहा ॥ २३ ॥

श्रीं ह्रीं ऐं ओं माहेश्वरि मम सपरिवारकस्य नेत्रे रक्ष रक्ष हूं फट् स्वाहा ॥ २४ ॥

श्रीं ह्रीं ऐं ओं ब्रह्माणि मम सपरिवारकस्य शिरो रक्ष रक्ष हूं फट् स्वाहा ॥ २५ ॥

हूं ह्रीं क्लीं ओं विपरीतप्रत्यङ्गिरे मम सपरिवारकस्य छिद्रं सर्वगात्राणि रक्ष रक्ष हूं फट् स्वाहा ॥ २६ ॥

सन्तापिनी संहारिणी रौद्री च भ्रामिणी तथा ।
जृम्भिणी द्राविणी चैव क्षोभिणी मोहिनी ततः ॥ २७ ॥

स्तम्भिनी चांशरूपास्ताः शत्रुपक्षे नियोजिताः ।
प्रेरिताः साधकेन्द्रेण दुष्टशत्रुप्रमर्दिकाः ॥ २८ ॥

ओं सन्तापिनि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् सन्तापय सन्तापय हूं फट् स्वाहा ॥ २९ ॥

ओं संहारिणि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् संहारय संहारय हूं फट् स्वाहा ॥ ३० ॥

ओं रौद्रि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् रौद्रय रौद्रय हूं फट् स्वाहा ॥ ३१ ॥

ओं भ्रामिणि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् भ्रामय भ्रामय हूं फट् स्वाहा ॥ ३२ ॥

ओं जृम्भिणि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् जृम्भय जृम्भय हूं फट् स्वाहा ॥ ३३ ॥

ओं द्राविणि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् द्रावय द्रावय हूं फट् स्वाहा ॥ ३४ ॥

ओं क्षोभिणि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् क्षोभय क्षोभय हूं फट् स्वाहा ॥ ३५ ॥

ओं मोहिनि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् मोहय मोहय हूं फट् स्वाहा ॥ ३६ ॥

ओं स्तम्भिनि स्फ्रें स्फ्रें मम सपरिवारकस्य शत्रून् स्तम्भय स्तम्भय हूं फट् स्वाहा ॥ ३७ ॥

फलश्रुतिः –
वृणोति य इमां विद्यां शृणोति च सदाऽपि ताम् ।
यावत् कृत्यादि शत्रूणां तत्क्षणादेव नश्यति ॥ १ ॥

मारणं शत्रुवर्गाणां रक्षणाय चात्म(नं)परम् ।
आयुर्वृद्धिर्यशोवृद्धिस्तेजोवृद्धिस्तथैव च ॥ २ ॥

कुबेर इव वित्ताढ्यः सर्वसौख्यमवाप्नुयात् ।
वाय्वादीनामुपशमं विषमज्वरनाशनम् ॥ ३ ॥

परवित्तहरा सा वै परप्राणहरा तथा ।
परक्षोभादिककरा तथा सम्पत्करा शुभा ॥ ४ ॥

स्मृतिमात्रेण देवेशी शत्रुवर्गा लयं गताः ।
इदं सत्यमिदं सत्यं दुर्लभा दैवतैरपि ॥ ५ ॥

शठाय परशिष्याय न प्रकाश्या कदाचन ।
पुत्राय भक्तियुक्ताय स्वशिष्याय तपस्विने ॥ ६ ॥

प्रदातव्या महाविद्या चात्मवर्गप्रदा यतः ।
विना ध्यानैर्विना जापैर्विना पूजा विधानतः ॥ ७ ॥

विना षोढा विना ज्ञानैर्मोक्षसिद्धिः प्रजायते ॥ ८ ॥

परनारीहरा विद्या पररूपहरा तथा ।

वायुचन्द्रस्तम्भकरा मैथुनानन्दसम्युता ।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेद्भक्तितः सदा ॥ ९ ॥

सत्यं वदामि देवेशि मम कोटिसमो भवेत् ।
क्रोधादेव गणाः सर्वे लयं यास्यन्ति निश्चितम् ॥ १० ॥

किं पुनर्मानवा देवि भूतप्रेतादयो मृताः ।
विपरीता समा विद्या न भूता न भविष्यति ॥ ११ ॥

पठनान्ते परब्रह्मविद्या सभास्करा तथा ।
मातृकां पुटितं देवि दशधा प्रजपेत्सुधीः ॥ १२ ॥

वेदादिपुटिता देवि मातृकानन्तरूपिणि ।
तथा हि पुटितां विद्यां प्रजपेत् साधकोत्तमः ॥ १३ ॥

मनोजित्वा जपेल्लोकं भोगं रोगं तथा यजेत् ।
दीनतां हीनतां जित्वा कामं निर्वाणपद्धतिम् ॥ १४ ॥

परब्रह्मविद्या –
ओं ओं ओं ओं ओं ओं ओं अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं अः । कं खं गं घं ङम् । चं छं जं झं ञम् । टं ठं डं ढं णम् । तं थं दं धं नम् । पं फं बं भं मम् । यं रं लं वं शं षं सं हं लं क्षम् । ओं ओं ओं ओं ओं ओं ओं विपरीतपरब्रह्म महाप्रत्यङ्गिरे ओं ओं ओं ओं ओं ओं ओम् । अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं अः । कं खं गं घं ङम् । चं छं जं झं ञम् । टं ठं डं ढं णम् । तं थं दं धं नम् । पं फं बं भं मम् । यं रं लं वं शं षं सं हं लं क्षम् । मम सपरिवारकस्य सर्वेभ्यः सर्वतः सर्वदा रक्षां कुरु कुरु मरणभयं अपनय अपनय त्रिजगतां बल रूप वित्तायुर्मे सपरिवारकस्य देहि देहि दापय दापय साधकत्वं प्रभुत्वं च सततं देहि देहि विश्वरूपे धनं पुत्रान् देहि देहि मम सपरिवारकस्य मां पश्येत्तु देहिनः सर्वे हिंसकाः प्रलयं यान्तु मम सपरिवारकस्य शत्रूणां बलबुद्धिहानिं कुरु कुरु तान् ससहायान् सेष्टदेवतान् संहारय संहारय साभिचारमपनय अपनय ब्रह्मास्त्रादीनि व्यर्थी कुरु हूं हूं स्फ्रें स्फ्रें ठः ठः फट् फट् स्वाहा ॥

इति श्री महाविपरीत प्रत्यङ्गिरा स्तोत्रम् ।


इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed