Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं ओं ओं ओं ओं कुं कुं कुं मां सां खां चां लां क्षां ओं ह्रीं ह्रीं ओं ओं ह्रीं वां धां मां सां रक्षां कुरु । ओं ह्रीं ह्रीं ओं सः हुं ओं क्षौं वां लां धां मां सां रक्षां कुरु । ओं ओं हुं प्लुं रक्षां कुरु । ओं नमो विपरीत प्रत्यङ्गिरायै विद्याराज्ञि त्रैलोक्यवशङ्करि (तुष्टिपुष्टिकरि) सर्वपीडापहारिणि सर्वापन्नाशिनि सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिनि मोदिनि सर्वशस्त्राणां भेदिनि क्षोभिणि तथा परमन्त्रतन्त्रयन्त्रविषचूर्ण-सर्वप्रयोगादीनन्येषां निवर्तयित्वा यत्कृतं तन्मे अस्तु कलिपातिनि सर्वहिंसा मा कारयति अनुमोदयति मनसा वाचा कर्मणा ये देवाऽसुरराक्षसास्तिर्यग्योनि-सर्वहिंसका विरूपेकं कुर्वन्ति मम मन्त्रतन्त्रयन्त्रविषचूर्ण-सर्वप्रयोगादीनात्महस्तेन यः करोति करिष्यति कारयिष्यति तान् सर्वान्येषां निवर्तयित्वा पातय कारय मस्तके स्वाहा ॥
इति भैरवतन्त्रान्तर्गत श्री विपरीत प्रत्यङ्गिरा मालामन्त्रः ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.