Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १ ॥
कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ २ ॥
कश्यप उवाच –
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे ॥ ३ ॥
अत्रिरुवाच –
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥ ४ ॥
भरद्वाज उवाच –
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५ ॥
विश्वामित्र उवाच –
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६ ॥
गौतम उवाच –
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः ॥ ७ ॥
जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८ ॥
वसिष्ठ उवाच –
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा ॥ ९ ॥
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ १० ॥
इति सप्तर्षिभिः कृतं श्री वेङ्कटेश्वर शरणागति स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.